________________
औपपातिकम्
|चंकमंतं मत्तं गुलगुलंतं मणपवणजइणवेगं भीमं संगामियाओजं आभिसेकं हत्थिरयणं पडिकप्पई पडि-|| सेनामजः कप्पेत्ता हयगयरहपवरजोहकलिअं चाउरंगिणिं सेणं सण्णाहेइ, सण्णाहित्ता जेणेव बलवाउए तेणेव उवागच्छइ उवागच्छित्ता एअमाणत्ति पचप्पिणइ । तए णं से बलवाउए जाणसालिअं सद्दावेइ २त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! सुभद्दापमुहाणं देवीणं बाहिरियाए उवहाणसालाए पाडिएक्क-12 पाडिएकाई जत्ताभिमुहाई जुत्ताई जाणाई उवठ्ठवेह २त्ता एअमाणत्ति पञ्चप्पिणाहि। | 'हत्थिवाउए'त्ति हस्तिव्यावृतो महामात्रः, इह प्रदेशे 'आभिसेयं हत्थिरयणं'ति यत्क्वचिद् दृश्यते सोऽपपाठः, अग्रे
एतस्य वक्ष्यमाणत्वात् , 'छेआयरियउवएसमइकप्पणाविकप्पेहि छेको-निपुणो य आचार्यः-शिल्पोपदेशदाता तस्योपदेशाद्या ४ मतिः-बुद्धिस्तस्या ये कल्पना-विकल्पाः क्लुप्तिभेदास्ते तथा तैः, किंविधैः ?-'सुणिउणेहिंति व्यक्तं, निपुणनरैर्वा, 'उज्ज-15 लणेवत्थहत्थपरिवत्थिय'ति उज्ज्वलनेपथ्येन-निर्मलवेषेण हत्थंति-शीघ्रं परिपक्षितं-परिगृहीतं परिवृत्तं यत्तत्तथा तत् , पाठान्तरे उज्ज्वलनेपथ्यैरिति, 'सुसजति सुष्ठु प्रगुणं, 'धम्मियसण्णद्धवद्धकवइयउप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसणविरायंतंति धर्मणि नियुक्ता धार्मिकाः तैः सन्नद्धं-कृतसन्नाहं यत्तद्धार्मिकसन्नद्धं बद्धं कवचं-सन्नाहविशेषो यस्य तत्तथा, तदेव बद्धकवचिकम् , अथवा धर्मितादयः शब्दा एकार्था एव सन्नद्धताप्रकर्षख्यापनार्थाः, भेदो वैषामस्ति, स च रूढि
॥ ६२॥ तोऽवसेयः, तथा उत्पीडिता-गाढीकृता कक्षा-हृदयरज्जुर्वक्षसि-उरसि यस्य तत्तथा, 'वक्षःकक्ष' इति पाठान्तरं, तथा बद्धं ग्रैवेयक-ग्रीवाभरणं गले यस्य तत्तथा, तथा वरभूषणैर्विराजमानं यत्तत्तथा, ग्रैवेयकबद्धभूषणविराजितमिति
NACOCOMCOLLECCLASA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org