SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ स्थ्यान्तराणि-रथ्यामध्यानि आपणवीथयश्च-हट्टमार्गा यत्र सा तथा तां , 'मंचाइमंचकलियं' मञ्चा-मालकाः प्रेक्षणद्रष्टजनोपवेशननिमित्तम् अतिमञ्चाः-तेषामप्युपरि ये तैः कलिता या सा तथा तां, 'णाणाविहरागउच्छियज्झयपडागाइपडाग| मंडियं' नानाविधरागैरुच्छ्रितैः-ऊवीकृतैः ध्वजैः-चक्रसिंहादिलाञ्छनोपेतैः पताकाभिः-तदितराभिरतिपताकाभिश्च पताकोपरिवर्तिनीभिर्मण्डिता या सा तथा तां, शेषो नगरीवर्णकश्चैत्यवर्णक इवानुगमनीयः, 'आणत्ति पञ्चप्पिणाहित्ति MI'आज्ञप्तिकाम्' आज्ञा प्रत्यर्पय-सम्पाद्य मम निवेदयेत्यर्थः ॥ २९॥ तए णं से बलवाउए कणिएणं रण्णा एवं बुत्ते समाणे हद्वतुजावहिआए करयलपरिग्गहि सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-सामित्ति आणाइ विणएणं वयणं पडिसुणेइ २त्ता हत्थिवाउअं आमंतेइ आमंतेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! कूणिअस्स रण्णो भंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं पडिकप्पेहि, हयगयरहपवरजोहकलियं चाउरंगिणिं सेणं सण्णाहिहि सण्णाहित्ता एअमाणत्ति पञ्चप्पिणाहि । तए णं से हत्थिवाउए बलवाउअस्स एअमहं सोचा आणाए विणएणं वयणं पडिसुणेइ पडिसुणित्ता छेआयरियउवएसमइविकप्पणाविकप्पेहिं मुणिउणेहिं उजलणेवत्थहत्थपरिवत्थिअंसुसज धम्मिअसण्णद्धबद्धकवइयउप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसणविरायंतं अहियतेअजुत्तं सललिअवरकण्णपूरविराइअं पलंबउच्चूलमहुअरकयंधयारं चित्तपरिच्छेअपच्छयं पहरणावरणभरिअजुद्धसजं सच्छत्तं सज्झयं सघंटं सपडागं पंचामेलअपरिमंडिआभिरामं ओसारियजमलजुअलघंट विजुपणद्धं व कालमेहं उप्पाइयपव्वयं व Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy