________________
समर
नगरीस०
औपपातिकम्
सू०२९
तए णं से कूणिए राया भंभसारपुत्ते बलवाउअं आमंतेइ आमंतेत्ता एवं वयासी-खिप्पामेव भो देवाणुपिआ! आभिसेकं हत्थिरयणं पडिकप्पेहि, हयगयरहपवरजोहकलिअं च चाउरंगिणिं सेणं सण्णाहिहि, सुभद्दापमुहाण य देवीणं बाहिरियाए उवट्ठाणसालाए पाडिएक्कपाडिएक्काई जत्ताभिमुहाई जुत्ताई जाणाई उवट्ठवेह, चंपं णयरिं सभितरबाहिरिअं आसित्तसित्तसुइसम्मट्ठरत्यंतरावणवीहिअं मंचाइमंचकलिअं णाणाविहरागउच्छियज्झयपडागाइपडागमंडिअं लाउल्लोइयमहियं गोसीससरसरत्तचंदणजावगंधवट्टिभूअं करेह कारवेह करित्ता कारवेत्ता एअमाणत्ति पञ्चप्पिणाहि, निजाइस्सामि समणं भगवं महावीरं अभिवंदए ॥ (सू० २९)॥ | प्रकृतवाचनाऽनुश्रीयते-'बलवाउयं ति बलव्यापृतं-सैन्यव्यापारपरायणम् 'आभिसेक्कं ति अभिषेकमहतीत्याभिषेक्यं,
हत्थिरयणं'ति प्रधानहस्तिनं 'पडिकप्पेहि'त्ति प्रतिकल्पय सन्नद्धं कुरु 'पाडेक्कंति प्रत्येकमेकैकशः 'जत्ताभिमुहाईति गमनाभिमुखानि 'जुत्ताई'ति युक्तानि-बलीवादियुतानि, क्वचित् युग्यानि पठ्यन्ते, तानि च जम्पानविशेषाः, 'जाणाईति || शकटानि 'सभितरवाहिरिय'ति सहाभ्यन्तरेण नगरमध्यभागेन बाहिरिका-नगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं
चेदम् , 'आसित्तसंमजिओवलित्तं' आसिक्ताम्-उदकच्छटेन सम्मार्जितां-कचवरशोधनेन उपलिप्तां-गोमयादिना, केष्वि|त्याह-'सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु' इदं च वाक्यद्वयं क्वचिन्नोपलभ्यते, तथा 'आसित्तसित्तसुइसम्महरत्थं
रावणवीहियं' आसिक्तानि-ईषत् सिक्तानि सिक्तानि च-तदन्यथा अन एव शुचीनि-पवित्राणि संमृष्टानि कचवरापनयनेन
ALCROSACRECASSES
१
dain Education International
For Personal & Private Use Only
www.jainelibrary.org