________________
४ मनसो वा प्रमुदितत्वात् , अणन्नमणत्ति भगवन्मनस इत्यर्थः, किमुक्तं भवति ?-'जिणवयणधम्माणुरागरत्तमणा' जिन-||४ वचने जिनवदने वा धर्मानुरागेण रक्तं मनो येषां ते तथा, एकार्थिकानि वैतानि तन्मनःप्रभृतीनि सर्वाणि पदानि तदेकाग्रताप्रकर्षप्रतिपादनार्थानीति, 'वियसियवरकमलनयणवयण'त्ति विकसितानि वरकमलानीव नयनवदनानि येषां ते तथा पर्युपासत इति । 'समोसरणाईति समवसरणानि-वसतयः 'गवेसह'त्ति भगवदवस्थानावगमार्थ निरूपयत , क भगवानवस्थित इति जानीतेति भावः । 'आगंतारेसु वत्ति आगन्तुगाराणि-येष्वागन्तुका वसन्ति, 'आरामागारेसु वत्ति आराममध्यवर्तिगृहेषु 'आएसणेसु वत्ति आवेशनानि येषु लोका आविशन्ति तानि चायस्कारकुम्भकारादिस्थानानि, 'आव-12 | सहेसु वत्ति आवसथाः-परिव्राजकस्थानानि, 'पणियगेहेसु वत्ति पण्यगृहाणि हट्टा इत्यर्थः, 'पणियसालासु वत्ति भाण्ड
शालासु, गृहं सामान्य शाला तु गृहमेव दीर्घतरमुच्चतरं च, एवं 'जाणगिहेसु जाणसालासुत्ति 'कोठागारेसुत्ति धान्य| गृहेषु 'सुसाणेसु'त्ति श्मशानेषु 'सुन्नागारेसु'त्ति शून्यगृहेषु 'परिहिंडमाणे'त्ति भ्रमन् परिघोलेमाणे'त्ति गमागमं कुर्वन् ॥२७॥ | तए णं से पवित्तिवाउए इमीसे कहाए लढे समाणे हद्वतुढे जाव हियए पहाए जाव अप्पमहग्याभरणाल|किअसरीरे सयाओ गिहाओ पडिणिक्खमइ, सयाओ गिहाओ पडिणिक्खमित्ता चंपाणयरिं मज्झमज्झणं जेणव बाहिरिया सव्वेव हेहिला वत्तव्वया जाव णिसीयह णिसीइत्ता तस्स पवित्तिवाउअस्स अद्वत्तरसस| यसहस्साई पीइदाणं दलयति, २त्ता सकारेइ सम्माणेड सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ (सू० २८) ॥
१ अप्रमादित्वात् ।
CANCARNARMERASACARRCRACT
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org