________________
स०
औपपा- |माणा चंपाए णयरीए मज्झमज्झेणं णिगच्छंति २त्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छति २त्ता समणस्स
जननिर्ग तिकम्
भगओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासंति, पासित्ता जाणवाहणाई ठावइंति, २त्ता
जाणवाहणेहिंतो पच्चोरुहंति, पच्चोरुहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता ॥ ५९॥
समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करित्ता वंदंति णमंसंति, वंदित्ता णमंसित्ता णच्चासण्णे णाइदूरे सुस्सूसमाणाणमंसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति ॥ (सू०२७)॥
वाचनान्तराधीतमथ पदपञ्चकं 'जाणगय'त्ति यानानि-शकटादीनि 'जुग्गगय'त्ति युग्यानि-गोलविषयप्रसिद्धानि |जम्पानानि-द्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि 'गिल्लि'त्ति हस्तिन उपरि कोल्लररूपा यामानुषं गिलतीवेति | 'थिल्लिति लाटानां यानि अड्डपल्यानानि तान्यन्यविषयेषु थिल्लीओत्ति अभिधीयन्ते 'पवहण'त्ति प्रवहणानि वेगसरादीनि | 'सीय'त्ति शिबिकाः कुटाकाराच्छादिता जम्पानविशेषाः 'संदमाणिय'त्ति स्यन्दमानिकाः पुरुषप्रमाणायामा जम्पानविशेषा ४ एव 'पायविहारचारेणं' पादविहाररूपो यश्चारः-सञ्चरणं स तथा तेन, 'पुरिसवागुर'त्ति वागुरा-मृगवन्धनं पुरुषो वागुरेव || सर्वतोऽवस्थानात् पुरुषवागुरा 'वग्गावगि गुम्मागुम्मिति क्वचिद्दश्यते, तत्र घर्गः-समानजातीयवृन्दं वर्गेण वर्गेण च भूत्वा वर्गावर्गि अत एवेहाव्ययीभावसमासः, गुम्मागुम्मिंति-गुल्म-वृन्दमानं गुल्मेन च गुल्मेन च भूत्वेति गुल्मागुल्मि, ||
॥ ५९॥ |'महय'त्ति महता, रवेणेति योगः, 'उक्लडिसीहनायबोलकलकलरवेणंति उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च-प्रतीतः बोलश्च-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च-व्यक्तवचनः स एव एतल्लक्षणो यो रवः स तथा तेन, 'पक्खुब्भियमहा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org