________________
अप्पेगइआ सव्वओ समंता मुण्डे भवित्ता अगाराओ अणगारिअं पव्वइस्सामो, पंचाणुवइयं सत्तसि - क्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामो, अप्पेगइआ जिणभत्तिरागेण अप्पेगइआ जीअमेअंतिकट्टु पहाया कयबलिकम्मा कयकोऊयमंगलपायच्छित्ता सिरसाकंठेमालकडा आविद्धमणिसुवण्णा कप्पिय| हारऽद्धहारतिसरयपालंबप लंब माणकडि सुत्तयसुकयसोहाभरणा पवरवत्थपरिहिया चंदणोलित्तगायसरीरा । 'कयबलिकम्म'त्ति कृतं बलिकर्म स्वगृहदेवतानां यैस्ते तथा, 'कयकोऊयमंगलपायच्छित्त'त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि - दुःस्वप्नादिविघातार्थमवश्यंकरणीयत्वाद् यैस्ते तथा, तत्र कौतुकानि -मपीतिलकादीनि मङ्गलानि | तु-सिद्धार्थकदध्यक्षतादीनि 'उच्छोलणयधोय'त्ति क्वचिद्दृश्यते, तत्र उच्छोलनेन - प्रभूतजलक्षालनक्रियया धौताः - धौतगात्रा ये ते तथा, इदं च स्नानस्य प्रचुरजलत्वसूचनार्थं विशेषणं, स्नानव्यतिरिक्तप्रयोजनगतं वेदमिति, 'सिरसाकंठेमालकड'त्ति शिरसा कण्ठे च माला कृता धृता यैस्ते तथा, 'आविद्धमणिसुवण्ण'त्ति आविद्धं परिहितं 'कप्पियहारऽद्धहारतिसरयपालंबलंबमाणक डिसुत्तसुकयसोहाभरणा' कल्पितानि - इष्टानि रचितानि वा हारादीनि कटीसूत्रान्तानि येषामन्यानि |च सुकृतशोभान्याभरणानि येषां ते तथा, 'पवरवत्थपरिहिय'त्ति निवसितप्रधानवाससः 'चंदणोलित्तगायसरी रा' चन्दनानुलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा ।
_अप्पेगइआ हयगया एवं गयगया रहगया सिबियागया संद्माणियागया अप्पेगइआ पायविहारचारिणो | पुरिसवग्गुरापरिखित्ता महया उक्तिट्ठिसीहणायबोलकलकलरवेणं पक्खुत्भिअमहा समुद्दरवभूतपिव करे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org