SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् जननिर्ग सू. २७ गइआ पूअणवत्तिअं एवं सकारवत्तियं सम्माणवत्तियं दंसणवत्तियं कोऊहलवत्तियं अप्पेगइआ अट्टाविणिच्छयहे अस्सुयाइं सुणेस्सामो सुयाई निस्संकियाई करिस्सामो अप्पेगइआ अट्ठाई हेजई कारणाई वागरणाई पुच्छिस्सामो। एवं पदद्वयोच्चारणेन शेषपदानि ज्ञेयानि, तत्र 'राजन्यका' भगवद्वयस्यवंशजाः, क्वचित्पठ्यते 'इक्खागा नाया कोरवा' है तत्रेक्ष्वाकवो नाभेयवंशजाः नायत्ति-नागवंश्या ज्ञातवंशा वा कोरवत्ति-कुरुवंशजाः खत्तियत्ति-सामान्यराजकुलीनाः Plमाहणत्ति-प्रतीताः भडत्ति-शूराः जोहत्ति-योधाः सहस्रयोधादयः पसत्यारोत्ति-धर्मशास्त्रपाठकाः 'मलई लेच्छइत्ति || मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादश गणराजाः-'नवमलई नवलेच्छई कासीकोसलगा है अट्ठारस गणरायाणो' इति, 'राईसरतलवरमाडंबियकोडुंबियइब्भसेहिसेणावइसत्थवाहपभितिओ'त्ति राजानो-माण्डलिका ईश्वरा-युवराजाः, अणिमाद्यैश्वर्ययुक्ता इति केचित् , तलवराः-परितुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः माण्डविकाः-मण्डपाधिपाः कौटुम्बिकाः कतिपयकुटुम्बप्रभवोऽवलगकाः इभ्याः-यद्रव्यनिचयान्तरितो महेभो न दृश्यते,8 है श्रेष्ठिनः-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः-नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहाः-सार्थ नायकाः 'वंदणवत्तियति वन्दनप्रत्ययं वन्दनार्थमित्यर्थः, 'अट्ठाई हेऊइं कारणाई वामरणाई पुच्छिस्सामोत्ति क्वचिद् ४ दृश्यते, तत्र अर्थान्-जीवादीन् हेतून-तद्गमकानन्वयव्यतिरेकयुक्तान् कारणानि-उपपत्तिमात्राणि, यथा निरुपमसुखः ४ |सिद्धो, ज्ञानानाबाधत्वप्रकर्षादिति, व्याकरणानि-परप्रनितार्थोत्तररूपाणि । Jain Education n ational For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy