________________
|णयाए 'ति श्रवणमेव श्रवणता तया, श्रवणेनेत्यर्थः, 'किमंग पुण'त्ति किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः, अत्यामन्त्रणे, अथवा परिपूर्ण एवायं शब्दो विशेषणार्थः, 'अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए त्ति अभिगमनम् - अभिमुखगमनं वन्दनं-स्तुतिः नमस्यनं प्रणमनं प्रतिप्रच्छनं शरीरादिवार्ताप्रश्नः पर्युपासनं-सेवा एतेषां भावस्तत्ता तया, तथा 'एगस्सवि'त्ति एकस्यापि 'आरियरस' आर्यस्यार्यप्रणेतृकत्वात् 'धम्मियस्स'त्ति धार्मिकस्य धर्मप्रयोजनत्वात्, अत एव | सुवचनस्येति, 'वंदामो'त्ति स्तुमः 'नमंसामो'त्ति प्रणमामः 'सक्को रेमो 'त्ति सत्कुर्मः, आदरं वस्त्राद्यर्चनं वा विदध्मः, 'संमामोति सन्मानयामः उचितप्रतिपत्तिभिः, 'कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो' कल्याणं - कल्याणहेतुत्वादभ्युदय हेतुमित्यर्थो, भगवन्तमिति योगः, मङ्गलं-दुरितोपशमहेतुं दैवतं देवं चैत्यम् - इष्टदेवप्रतिमा तदिव चैत्यं, 'पर्युपासयामः' सेवामहे, 'एयं णे'त्ति एतद्-भगवद्वन्दनादि अस्माकं 'पेच्च भवेत्ति प्रेत्यभवे - जन्मान्तरे पाठान्तरे 'इहभवे य परभवे य' 'हियाए 'प्ति हिताय पथ्यान्नवत् 'सुहाए'ति सुखाय शर्मणे 'खमाए' ति क्षमाय सङ्गतत्वाय 'निस्सेयसाए' त्ति निःश्रेयसाय मोक्षाय 'आणुगामियत्ताए' त्ति आनुगामिकत्वाय भवपरम्परासु सानुबन्धसुखाय भविष्यतीति कृत्वा - इतिहेतोरित्यर्थः, 'उग्ग' त्ति आदिदेवावस्थापितारक्षवंशजाः 'उग्गपुत्त'त्ति त एव कुमारावस्थाः 'भोग'त्ति आदिदेवावस्थापितगुरुवंशजाः 'भोगपुत्त'ति त एव कुमारावस्थाः ।
एवं दुपडोआरेणं राहण्णा खत्तिआ माहणा भडा जोहा पसत्थारो मल्लई लेच्छई लेच्छईपुत्ता अण्णे य | बहवे राईसरतलवर माडंबिय कोडुंबिअइभ सेट्ठिसेणाव इसत्थवाहपभितिओ अप्पेगइआ बंदणवत्तिअं अप्पे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org