SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥ ४ ॥ दयो यस्यां आकीर्णानि च गुणवन्ति यानादीनि यस्यां सा तथा तत्र शिबिका:- कूटाकारेणाच्छादिता जम्पानविशेषाः, स्यन्दमानिका:- पुरुषप्रमाणजम्पानविशेषाः, यानानि शकटादीनि, युग्यानि - गोल विषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति । 'विमउलणवण लिणिसोभियजला' विमुकुलाभिः - विकसितकमलाभिर्नवाभिर्नलि| नीभिः - पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा । 'पंडुरवरभवणसण्णिमहिया' पाण्डुरैः - सुधाधवलैः वरभवनैः - - प्रासादैः सम्यक् नितरां महितेव महिता - पूजिता या सा तथा । 'उत्ताणणयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तानिकैः अनिमिषितैर्नयनैः - लोचनैः प्रेक्षणीयां या सा तथा । 'पासाइया' चित्तप्रसत्तिकारिणी । 'दरिसणिज्जा' यां पश्यच्चक्षुः श्रमं न गच्छति । 'अभिरुवा' मनोज्ञरूपा । 'पडिरूवा' द्रष्टारं २ प्रति रूपं यस्याः सा तथेति ॥ १ ॥ 1. तीसे णं चंपाए णयरीए बहिया उत्तरपुरत्थिमे दिसिभाए पुण्णभद्दे णामं चेइए होस्था, चिराईए पुष्वपुरिसपण्णत्ते पोराणे सद्दिए वित्तिए कित्तिए जाए सच्छत्ते सज्झए सघंटे सपडागे पडागाइपडागमंडिए |सलो महत्थे कयवेयद्दिए लाउलोइयमहिए गोसीससरसरत्तचंदणद द्दरदिष्णपंचंगुलितले उवचिय चंद्णकलसे | चंदणघडसुकयतोरणपडिदुवारदेसभाए आसत्तोसत्तविउ लवट्टवग्घारियमल्लदामकलावे पंचवण्णसरससुर| हिमुक्कपुष्फपुंजोवयारकलिए कालागुरुपवर कुंदुरुक्कतुरुक्क धूवमघमघंतगंधुद्ध्याभिरामे सुगंधवरगंधगंधिए गंधवद्विभूए णडणट्टगजलमल्ल मुट्ठियवे लंबय पवग कहगला सगआइक्खगलंख मंत्र तूणइ लतुंबवीणिय भुयगमागहप| रिगए बहुजणजाणवयस्स विस्सुयकित्तिए बहुजणस्स आहुस्स आहुणिज्जे पाहुणिज्जे अच्चणिज्जे वंदणिज्जे नमंस Jain Education International For Personal & Private Use Only पूर्णभदचै० सू० २ 11 8 11 www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy