________________
औपपातिकम्
वैमानिक
इत्यर्थः, 'सेय'त्ति शुक्ला, किला देवा ॥ १॥” शेष क्षण तणं समएणं समणसमापभाओं' मार
गोरा तेण पर सहश्यते, स चैवम् अछराओ धंद्र | पुस्तकति पाउभवित्था, नाचको-वर्णस्तत्सदृशप्रभा, अणइवरसोम्म
॥५४॥
इत्यर्थः, 'सेय'त्ति शुक्लाः, त्रिवर्णा एव वैमानिका भवन्ति, यदाह-"कणगत्तयरत्ताभा सुरवसभा दोसु होति कप्पेसु । तिसु होति पम्हगोरा तेण परं सुक्किला देवा ॥१॥" शेष व्यक्तमेवेति ॥ २४ ॥ । पुस्तकान्तरे देवीवर्णको दृश्यते, स चैवम्-'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स वहवे अच्छरग- सू०२६ णसंघाया अंति पाउब्भवित्था, ताओ णं अच्छराओ धंतधोयकणगरुअगसरिसप्पभाओं मातम्-अग्निना तापितं | धौत-जलेन क्षालितं यत्कनकं तस्य यो रुचको-वर्णस्तत्सदृशप्रभाः गौराङ्गय इत्यर्थः, 'समइकंता य बालभाति अति-8 क्रान्ता इव शिशुत्वं, मध्यमजरठवयोविरहिताः, नवयौवना इवेत्यर्थः, 'अणइवरसोम्मचारुरूवा' अनतिवरम्-अविद्यमान हासतया प्रधानं न विद्यते अतिवरं यस्मात्तदनतिवरमिति वा सौम्य-नीरोगं चारु-शोभनं रूपं यासां तास्तथा, 'निरुवहयसरसजोवणकक्कसतरुणवयभावमुवगयाओ' निरुपहतं-रोगादिना अबाधितं सरसं च-शृङ्गाररसोपेतं निरुपहतो 8 वा स्वो रसो यत्र तत्तथाविधं यौवनं तथा कर्कशः-अश्लथाङ्गतया यस्तरुणवयोभावस्तारुण्यं तं चोपगता यास्तास्तथा, इह च यौवनतरुणभावयोर्यद्यप्येकार्थता तथापि सरसत्वाश्लथाङ्गत्वलक्षणयोर्मनःशरीराश्रितयोः प्रधानतया विवक्षितयोधर्मयोराधारतया भेदेन विवक्षणान्न पौनरुक्त्यमिति, निच्चमवठियसहावा' न जरां प्राप्नुवन्तीत्यर्थः, 'सवंगसुंदरीउत्ति 'इच्छियनेवत्थरइयरमणिज्जगहियवेसा' इष्टवस्त्राभरणादिरूपनेपथ्यस्य रचितेन-रचनेन रतिदो वा अत एव रमणीयो
४॥ ५४॥ गृहीतः-आत्तो वेषः-आकृतिविशेषो यकाभिस्तास्तथा, 'किंते'त्ति तद्यथार्थः 'हारद्धहारपाउत्तरयणकुंडलवासुत्तगहेमजालम
१ कनकत्वग्रक्तामाः सुरवृषभा द्वयोर्भवन्ति कल्पयोः । त्रिषु भवन्ति पद्मगौरास्ततः परं शुक्ला देवाः ॥ १॥
RECENSXXSEX
dain Education International
For Personal & Private Use Only
www.jainelibrary.org