________________
नियैस्ते तथा, तथा 'दायंत'त्ति दर्शयन्तः 'अप्पणो समुदय'ति आत्मीयं ऋद्ध्यादिसमूह 'पेच्छंतावि य परस्स रिद्धीउत्ति प्रेक्षमाणाश्च परीः उत्तमाः, एवं कल्पालयाः सुरवराः 'जिणिंदवंदणनिमित्तभत्तीए'त्ति जिनेन्द्रवन्दनहेतुभूतभावेन 'चोइयमइत्ति प्रेरितबुद्धयः हर्षितमानसाश्च जीतकल्पमनुवर्तमाना देवाः 'जिणदंसणूस्सुयागमणजणियहासा'जिनदर्शनाय यदुत्सुक-शीघ्र| मागभनं तेन जनितो हर्षो येषां ते तथा, 'विउलबलसमूहपिडिया' विपुलो बलसमूहः-सैन्यसमुदायः पिण्डितो यैस्ते तथा, कथमित्याह-संभमेणं ति भक्तिकृतौत्सुक्येन 'गयणतलविमलविउलगमणगइचवलचलियमणपवणजइणसिग्घवेगा' गगनतले विमले विपुले च यद्गमनं तस्य सम्बन्धी शीघ्रवेग इति सम्बन्धः गतिश्चपला स्वरूपत एव यस्य तद्गतिचपलं तच्च | तच्चलितं च गन्तुं प्रवृत्तं तद्विधं यन्मनः पवनश्च तयोर्जयनशीलोऽत एव शीघ्रो वेगो येषां ते तथा, नानाविधयानवाहनगताः यानानि-रथादीनि वाहनानि-गजादीनि उच्छ्रितविमलधवलातपत्राः। विउवियजाणवाहणविमाणदेहरयणप्पभाए'त्ति वैक्रियाणां यानादीनां ४ रत्नानां च स्वाभाविकानामितरेषां च या प्रभा सा तथा तया, 'उज्जोएंता नह' कथमित्याह'वितिमिरं करेंता' नभ एवेति 'सबिड्डीए' युक्ता इति शेषः, 'हुलिय'ति शीघ्र प्रयाताः। गमान्तरमिदम्-'पसिढिलवरमउडतिरीडधारी' प्रश्लथाः-शिथिलबन्धना, गाढबन्धनानां बाधाजनकत्वात् (वर) मुकुटाश्चतुरस्राः शेखरविशेषाःतिरीटास्त एव शिखरत्रययुक्तास्तान् धारयन्ति ये तच्छीलाश्च ते तथा, कुण्डलोद्योतिताननाः, 'मउडदित्तसिरय'त्ति मुकुटेन दीप्ता शिरोजा| मस्तककेशा येषां ते तथा, मुकुटदीप्तशिरस्का वा, 'रत्ताभ'त्ति लोहितवर्णाः 'पउमपम्हगोर'त्ति कमलगर्भकान्ताः पीता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org