________________
औपपातिकम्
॥ ५२ ॥
ज्योतिष्कवर्णको व्यक्तो, नवरम् ' अंगारका य'त्ति मङ्गलाः, बहुत्वं च प्रत्येकं ज्योतिषाम सङ्ख्यातत्वात्, 'तत्चतवणिज्जकणगवण्णा' तप्तस्य तपनीयस्य सुवर्णस्य यः कणको बिन्दुः शलाका वा अथवा तपनीयं - रक्तं सुवर्ण कनकं - सुवर्णमेव पीतं तद्वद्वर्णो येषां ते तथा, 'जे य गह'त्ति उक्तव्यतिरिक्ताः, 'जोइसमि' त्ति ज्योतिश्चक्रे 'चारं चरन्ती' तिभ्रमणं कुर्वन्ति, 'केऊ य'त्ति केतवो जलकेत्वादयः, किम्भूता ? - 'गइरइय'त्ति मनुष्यलोकापेक्षयोक्तं, 'ठियलेस्स' त्ति स्थितलेइया:- निश्चलप्रकाशाः 'चारिणो य'त्ति सञ्चरिष्णवः, अत एवाह - 'अविस्साममंड लगइ'त्ति प्रतीतं, 'नामंक पागडियचिंधमउडा' नामाङ्कितानि | प्रकटितानि - चिह्नप्रधानानि मुकुटानि यैरिति समासः ॥ २५ ॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स वेमाणिया देवा अंतिअं पाऊभवित्था सोहम्मीसाणसणकुमारमाहिंद बं भलंतकमहा सुक्कसहस्साराणयपाणयारणअन्नुयवई पहिट्ठा देवा जिणदंसणुस्सुगागमणजणियहासा पालकपुष्पकसोमणससिरिवच्छदिआवत्तकामगमपीइगममणोगमविमलसव्वओ| भद्दणामधिज्जेहिं विमाणेहिं ओइण्णा वंदका जिनिंदं । मिगमहिसवराहछ्गलददुर हयगय वइभु अगखग्गउस कविडिमपागडियचिंघमउडा पसिढिलवरमउडतिरीडधारी कुंडलउज्जोविआणणा मउडदित्तसिरया रक्ताभा परमपम्हगोरा सेया सुभवण्णगंधफासा उत्तमविउब्विणो विविहवत्थगंधमल्लधरा महिडिआ महजुतिआ जाव पंजलिउडा पजवासंति ॥ ( सू० २६ ) |
वैमानिकवर्णकोऽपि व्यक्तो, नवरं वाचनान्तरगतं किञ्चिदस्य व्याख्यायते, तदन्तर्गतं किञ्चिदधिकृतवाचनान्तरगतं
Jain Education International
For Personal & Private Use Only
ज्योति०
सू० २५
।। ५२ ।।
www.jainelibrary.org