________________
कलहकेलिकोलाहलापरकृताः प्रिया येषा, अणेगमणिरयणविः ।
|वा निवंसनानि-परिधानानि येषां ते तथा, "विविधदेसीणेवत्थग्गहियवेसा' विविधदेशिनेपथ्येन-नानादेशरूढवस्त्रादिन्यासेन गृहीतो वेषो नेपथ्यं यैस्ते तथा, 'पमुइयकंदप्पकलहकेलिकोलाहलप्पिया' प्रमुदितानां यः कन्दर्पः-कामप्रधानः केलिः, काम एव वा, कलहश्च-राटी केलिश्च-नर्म कोलाहलश्च-कलकलस्ते स्वपरकृताः प्रिया येषां ते तथा, अथवा प्रमु|दिताश्च ते कन्दर्पादिप्रियाश्चेति समासः, 'हासबोलबहुला' पाठान्तरे 'हासकेलिबहुला' इति व्यक्तम् , 'अणेगमणिरयणविविहनिजुत्तचित्तचिंधगया' अनेकानि-बहूनि मणिरत्नानि-प्रतीतानि विविधानि-बहुप्रकाराणि नियुक्तानि-नियोजितानि येषु तानि तथा, तानि चित्राणि चिह्नानि गताः-प्राप्ता ये ते तथा, चिह्नानि च-पिशाचादीनां क्रमेणैतान्युच्यन्ते'चिंधाइ कलंबझए १ सुलस २ वडे ३ तह य होइ खटुंगे।आसोए ५ चंपए वा ६ नागे७ तह तुंबुरी चेव८॥१॥॥२४॥
तेणं कालेणं तेणं समएणं समणस्स भगवओमहावीरस्स जोइसिया देवाअंतिअं पाउभवित्था विहस्सती। ||चंद सूर सुक्क सणिचरा राहू धूमकेतू बुहा य अंगारका य तत्ततवणिजकणगवण्णा जे गहा जोइसंमि चारं ||
चरंति केऊ अ गइरइआ अट्ठावीसविहा य णक्खत्तदेवगणा णाणासंठाणसंठियाओ पंचवण्णाओ ताराओ |ठिअलेस्सा चारिणो अ अविस्साममंडलगती पत्तेयं णामंकपागडियचिंधमउडा महिड्डिया जाव पज्जुवासंति ॥ (सू० २५)॥
ॐॐॐॐ
१ चिहानि कदम्बध्वजः सुलसः वटः तथा च भवति खदाङ्गम् । अशोकश्चम्पको वा नागस्तथा तुम्बरी चैव ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org