________________
औपपा
तिकम्
॥५१॥
गन्धर्वाणां-व्यन्तराष्टमभेदभूतानां निकायो-वर्गो येषां ते गन्धर्वनिकाया गन्धर्वो एव तेषां ये गणा-राशयस्ते तथा, व्यन्तरा० पाठान्तरे 'गन्धर्वपतिगणाश्चेति व्यक्तमेव, किंविधास्ते इत्याह-'निउणगंधवगीयरइणो'त्ति निपुणे-सूक्ष्मे गन्धर्वे च-ना| व्योपेतगाने गीते च-नाट्यवर्जितगेये रतिर्येषां ते तथा, अणपन्निकादयोऽष्टौ व्यन्तरनिकायविशेषभूताः रत्नप्रभापृथिव्या|
२४ उपरितनयोजनशतवर्तिनः, किंविधा एत इत्याह-'चंचलचवलचित्तकीलणदवप्पिया' चञ्चलचपलचित्ताः-अतिचपलमा४ नसाः क्रीडनं-क्रीडा द्रवश्च-परिहासस्तत्प्रियाः, ततः कर्मधारयः, 'गंभीरहसियभणियपियगीयणचणरई' गम्भीरं हसितं | येषां भणितं च-वाक्प्रयोगः प्रियं येषां गीतनृत्तयोश्च रतिर्येषां ते तथा, 'गहिरहसियगीयणचणरईत्ति क्वचिदृश्यते व्यक्त |च, 'वणमालामेलमउडकुंडलसच्छंदविउबियाभरणचारुविभूसणधरा' वनमाला-रत्नादिमय आप्रपदीन आभरणविशेषः आमेलक:-पुष्पशेखरकः मुकुटं-सुवर्णादिमयं कुण्डलानि च-प्रतीतानि एतान्येव स्वच्छन्दविकुर्विताभरणानि-स्वाभिप्रायनिर्मितालङ्कारास्तैर्यच्चारु विभूषणं-भूषा तद्धारयन्ति ये ते तथा, 'सबोउयसुरभिकुसुमसुरइयपलंबसोहंतकंतवियसंत-18 चित्तवणमालरइयवच्छा' सर्वर्तुकानि-सर्वऋतुसम्भवानि यानि सुरभीणि-कुसुमानि तैः सुरचिता या सा तथा, सा चासौ || प्रलम्बा च शोभमाना च कान्ता च विकसन्ती च चित्रा च वनमाला च-वनस्पतिस्रक् इति समासः, सा रचिता वक्षसि यैस्ते तथा, 'कामगमि'त्ति इच्छागामिनः 'कामरूवधारि'त्ति ईप्सितरूपधारिणः 'णाणाविहवण्णरागवरवत्थचित्तचिल्लिय.
॥५१॥ नियंसणा' नानाविधवर्णो रागो येषु तानि तथा, तानि वरवस्त्राणि चित्राणि-विविधानि 'चिल्लिय'त्ति लीनानि दीप्तानि |
१ प्रत्यन्तरे नास्ति ।
स्वच्छन्दविकामपदीन आश्यते व्यक्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org