SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ २१शरीर प्रज्ञापनाया: मलय०वृत्तौ. ॥४१७॥ उत्विया छावढि धणूतिं दो रयणीओ। पंकप्पभाए भवधारणिजा बावहि धणूई दो रयणीओ, उत्तरवेउब्बिया पणवीसं धणुसयं । धूमप्पभाए भवधारणिजा पणवीसं धणुसयं, उत्तरवेउविया अड्डातिजाइं धणुसयाई । तमाए भवधारणिजा अड्डाइजाइं धणूसताई उत्तरवेउविया पंच धणुसताई । अधेसत्तमाए भवधारणिज्जा पंच धणुसयाई उत्तरवेउविता धणुसहस्सं, एवं उक्कोसेणं । जहन्नेणं भवधारणिज्जा अंगुलस्स असंखेज्जतिभागं उत्तरवेउविता अंगुलस्स संखिजतिभागं । तिरिक्खजोणियपंचिंदियवेउवियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं० १, गो० ! जह० अंगु० सं० उक्कोसेणं जोअणसतपुहुत्तं । मणुस्सपंचिंदियवेउवियसरीरस्स णं भंते ! केमहा० ?, गो० ! जह० अंगुल० सं० उक्को० सातिरेगं जोअणसतसहस्सं । असुरकुमारभवणवासिदेव. पंचि. वेउवियसरीरस्स णं भंते ! केमहा० ?, गो० ! असुरकुमाराणं देवाणं दुविहा सरीरोगाहणा पं०, तं०-भवधारणिज्जा य उत्तरवेउविया य, तत्थ णं जा सा भवधारणिजा सा ज. अंगु० असं० उक्को० सत्त रयणीओ, तत्थ णं जा सा उत्तरवेउविता सा जह• अंगु० संखे० उक्को० जोअणसतसहस्सं, एवं जाव थणियकुमाराणं, एवं ओहियाणं वाणमंतराणं, एवं जोइसियाणवि सोहम्मीसाणदेवाणं, एवं चेव उत्तरखेउविता, जाव अच्चुओ कप्पो, नवरं सणंकुमारे भवधारणिज्जा जह० अंगु० अ० उक्को० छ रयणीओ, एवं माहिंदेवि, बंभलोयलंतगेसु पंच रयणीओ महासुक्कसहस्सारेसु चत्तारि रयणीओ, आणयपाणयआरणचुएसु तिण्णि रयणीओ गेविजगकप्पातीतवेमाणियदेवपंचिंदियवेउ० स० केम०, गो. ! गेवेज्जगदेवाणं एगा भवधारणिजा सरीरोगाहणा पं० सा जह• अंगुल. असं० उको दो रयणी, एवं अणुत्तरोववाइयदेवाणवि, णवरं एक्का रयणी (मूत्र २७२) 100290920020200 ॥४१७॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy