________________
विच्छानरोधतः प्रवृत्तेर्नानासंस्थानसंस्थितं, ग्रैवेयकानामनुत्तरोपपातिनां चोत्तरवैक्रियं न भवति, प्रयोजनाभावाद, उत्तरक्रियं ह्यत्र गमनागमननिमित्तं परिचारणानिमित्तं वा क्रियते, न चैतेषामेतदस्ति, यत्तु भवधारणीयमेतेषां। तत्समचतुरस्रसंस्थानसंस्थितमिति । उक्तानि संस्थानानि, सम्प्रत्यवगाहनामानमाह
वेउब्वियसरीरस्स णं भंते ! केमहालिया सरीरावगाहणा पं० ?, गो० ! जह० अंगुलस्स असं० उक्को सातिरेगं जोयणसयसहस्सं । वाउक्काइयएगिदियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं०१, गो०! जह• अंगुलस्स असं० उक्कोसेणवि अंगुलस्स असं०, नेरइयपंचिंदियवेउब्वियसरीरस्सणं भंते ! केमहा० पं०१, गो०! दुविहा पं०, तं०-भवधारणिज्जा य उत्तरवेउविया य, तत्थ णं जा सा भवधारणिज्जा सा जह० अंगुलस्स असंखेजतिभागं उक्को० पंचधणुसयाई, तत्थ णं जा सा उत्तरवेउत्विया सा जह० अंगुलस्स संखेजतिभागं उक्को० धणुसहस्सं । रयणप्पभापुढविनेरइयाणं भंते ! केमहा. पं०१, गो०! दुविहा पं०, तं०-भवधारिणिज्जा य उत्तरवेउविता य, तत्थ णं जा सा भवधारणिजा सा जह• अंगु० असं० उक्को० सत्त धणूइं तिण्णि रयणीओ छच्च अंगुलाई, तत्थ णं जा सा उत्तरखेउविता सा जह• अंगु० असं० उक्को० पण्णरस धणूतिं अड्डाइजाओ रयणीओ । सक्करप्पभाए पुच्छा, गो०! जाव तत्थ णं जा सा भवधारणिज्जा सा जह० अंगु० असं० उको० पण्णरस धणूई अड्डाइजातो रयणीओ, तत्थ णं जा सा उत्तरवेउविता सा जह० अंगु० संखे० उको एकतीसं ध]ई एक्का य रयणी । वालुयप्पभाए पुच्छा, भवधारणिज्जा एकतीसं धणूई एका रयणी उत्तरवे
22200020908092000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org