________________
२१ शरीर
प्रज्ञापनाया: मलय०वृत्ती.
पदं
॥४१६॥
हयराणवि, थलयराणवि चउप्पयपरिसप्पाणवि परिसप्पाणवि उरपरिसप्पभुयपरिसप्पाणवि । एवं मणूसपचिंदियवे० सरी- रेवि । असुरकुमारभवणवासी देव० पंचि० वे० सरीरे णं भंते! किंसंठिते पं० १, गो०! असुरकुमाराणं देवाणं दविहे सरीरे पं०, तं०-भवधारणिज्जे य उत्तरवेउविते य, तत्थ णं जे से भवधारणिजे से णं समचउरंससंठाणसं पं०, तत्थ ण जे से उत्तरवेउविए से णं णाणासंठाणसं० पं०, एवं जाव थणियकुमारदेवपंचिंदियवेउवियसरीरे, एवं वाणमंतराणवि, णवरं ओहिया वाणमंतरा पुच्छिज्जति, एवं जोतिसियाणवि ओहियाणं, एवं सोहम्मे जाव अच्चुयदेवसरीरे, गेवेजगकप्पातीतवेमाणियदेवपंचिंदियवेउब्वियसरीरे णं भंते ! किंसंठिते पं० १, गो०! गेवेजगदेवाणं एगे भवधारणिजे सरीरे, से णं समचउरंससंठाणसंठिते पं०, एवं अणुत्तरोववाइयाणवि (सूत्रं २७१)
'बेउवियसरीरे णं भंते !' इत्यादि सुगम, नवरं नैरयिकाणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थानमत्यन्तक्लिष्टकर्मोदयवशात् , तथाहि तेषां भवधारणीयं शरीरं भवखभावत एव निर्मूलविलुप्तपक्षोत्पाटितसकलग्रीवादिरोमपक्षिसंस्थानवदतीव बीभत्सं हुण्डसंस्थानं, यदप्युत्तरवैक्रियं तदपि वयं शुभं करिष्याम इत्यभिसन्धिना कर्तुमारब्धमपि तथाविधात्यन्ताशुभनामकर्मोदयवशादतीवाशुभतरमुपजायते इति हुण्डसंस्थानं । तिर्यपञ्चेन्द्रियाणां मनुष्याणां च वैक्रियं नानासंस्थानसंस्थितमिच्छावशतः प्रवृत्तेः, दशविधभवनपतिव्यन्तरज्योतिष्कसौधर्माद्यच्युतपर्यवसानवैमानिकानां भवधारणीयं भवस्वभावतया तथाविधशुभनामकर्मोदयवशात् प्रत्येकं सर्वेषां समचतुरस्रसंस्थान, उत्तरवैक्रियं
४१६॥
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International