SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ २१ शरीर प्रज्ञापनाया: मलय०वृत्ती. पदं ॥४१६॥ हयराणवि, थलयराणवि चउप्पयपरिसप्पाणवि परिसप्पाणवि उरपरिसप्पभुयपरिसप्पाणवि । एवं मणूसपचिंदियवे० सरी- रेवि । असुरकुमारभवणवासी देव० पंचि० वे० सरीरे णं भंते! किंसंठिते पं० १, गो०! असुरकुमाराणं देवाणं दविहे सरीरे पं०, तं०-भवधारणिज्जे य उत्तरवेउविते य, तत्थ णं जे से भवधारणिजे से णं समचउरंससंठाणसं पं०, तत्थ ण जे से उत्तरवेउविए से णं णाणासंठाणसं० पं०, एवं जाव थणियकुमारदेवपंचिंदियवेउवियसरीरे, एवं वाणमंतराणवि, णवरं ओहिया वाणमंतरा पुच्छिज्जति, एवं जोतिसियाणवि ओहियाणं, एवं सोहम्मे जाव अच्चुयदेवसरीरे, गेवेजगकप्पातीतवेमाणियदेवपंचिंदियवेउब्वियसरीरे णं भंते ! किंसंठिते पं० १, गो०! गेवेजगदेवाणं एगे भवधारणिजे सरीरे, से णं समचउरंससंठाणसंठिते पं०, एवं अणुत्तरोववाइयाणवि (सूत्रं २७१) 'बेउवियसरीरे णं भंते !' इत्यादि सुगम, नवरं नैरयिकाणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थानमत्यन्तक्लिष्टकर्मोदयवशात् , तथाहि तेषां भवधारणीयं शरीरं भवखभावत एव निर्मूलविलुप्तपक्षोत्पाटितसकलग्रीवादिरोमपक्षिसंस्थानवदतीव बीभत्सं हुण्डसंस्थानं, यदप्युत्तरवैक्रियं तदपि वयं शुभं करिष्याम इत्यभिसन्धिना कर्तुमारब्धमपि तथाविधात्यन्ताशुभनामकर्मोदयवशादतीवाशुभतरमुपजायते इति हुण्डसंस्थानं । तिर्यपञ्चेन्द्रियाणां मनुष्याणां च वैक्रियं नानासंस्थानसंस्थितमिच्छावशतः प्रवृत्तेः, दशविधभवनपतिव्यन्तरज्योतिष्कसौधर्माद्यच्युतपर्यवसानवैमानिकानां भवधारणीयं भवस्वभावतया तथाविधशुभनामकर्मोदयवशात् प्रत्येकं सर्वेषां समचतुरस्रसंस्थान, उत्तरवैक्रियं ४१६॥ For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy