________________
'वेउवियसरीरे णं भंते !' इत्यादि, वैक्रियशरीरं मूलतो द्विभेदं-एकेन्द्रियपञ्चेन्द्रियभेदात् , तत्रैकेन्द्रियस्य वातकायस्य तत्रापि बादरस्य तत्रापि पर्याप्तस्य, शेषस्य वैक्रियलब्ध्यसम्भवात् , उक्तं च-"तिण्हं ताव रासीणं वेउवियलद्धी चेव नत्थि, बायरपजत्ताणंपि संखेजइभागमेत्ताणं' अत्र 'तिण्हं'ति त्रयाणां पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादररूपाणां । पञ्चेन्द्रियचिन्तायामपि जलचरचतुष्पदोरःपरिसर्पभुजपरिसर्पखचरान् मनुष्यांश्च गर्भव्युत्क्रान्तिकान सङ्ग्येयवर्षायुषो मुक्त्वा शेषाणां प्रतिषेधो, भवस्वभावतया तेषां वैक्रियलब्ध्यसम्भवात् । उक्ता भेदाः, संस्थानान्यभिधित्सुराह
वेउवियसरीरेणं भंते ! किंसंठिते प०१, गो०! णाणासंठाणसंठिते पं०, वाउकाइयएगिदियवेउ० सरीरे णं भंते ! किंसंठिते पं० १, गो० ! पडागासंठाणसंठिते पं०, नेरइयपंचिंदियवेउब्वियसरीरे णं भंते ! किंसंठाणसंठिते पं० १, गो ! नेरइयपंचिंदियवेउवियसरीरे दुविधे पं०, तं०-भवधारणिजे य उत्तरवेउविए य, तत्थ णं जे से भवधारणिजे से णं हंडसंठाणसंठिते पं०, तत्थ णं जे से उत्तरवेउविते सेवि हुंडसंठाणसंठिते पं०, रयणप्पभापुढविनेरइयपचिं० वेउ० सरीरेणं भंते ! किंसंठाणसंठिते पं० १, गो! रयणप्पभापुढविनेरइयाणं दुविधे सरीरे पं०, तं०-भवधारणिजे य उत्तरवेउविए य, तत्थ णं जे से भवधारणिज्जे से णं हुं०, जे से उत्तरवेउविते सेवि हुंडे, एवं जाव अधेसत्तमापुढविनरइयवेउवियसरीरे । तिरिक्खजोणियपं० वे० सरीरेणं भंते ! किंसंठाणसंठिते पं०, गो! णाणासंठाणसंठिते पं०, एवं जलयरथलयरख
2062082670888220002
चिंदियवेउबियसमागासठाणसंठिते पं०, न गाणासठाणसंठिते पं०.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org