SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ जाव देवाउयं पकरेति, नेरइयाउं पकेरमाणे जह० दस वाससहस्साई उ० पलिओनमस्स असंखेजइभागं फ्करेति, तिरिक्खजोणियाउयं पकरेति, तिरिक्खजोणियाउयं पकरेमाणे जह० अंतो० उक्को० पलितोवमस्स असंखेजइभागं करेति, एवं मनुस्साउयंपि, देवाउयं जहा नेरइयाउयं । एयस्स णं भंते ! नेरइयअसण्णिआउयस्स जाव देवअसण्णिआउयस्स कतरे - २ हिंतो अप्पा वा ४ १, गो० ! सवत्थोवे देवअसण्णियाउए मणूस असण्णिआउए असंखेज्जगुणे तिरिक्खजोणियअसण्णिआउ असंखे ० नेरइयअसण्णिआउए असंखे ० । (सूत्रं २६६ ) पण्णवणाए वीसइमं पदं समत्तं ॥ २० ॥ 'कवि 'मित्यादि व्यक्तं, नवरं 'असण्णिआउए'त्ति असंज्ञी सन् यत्परभवयोग्यमायुर्वभाति तदसंज्ञ्यायुः, 'नेरइयअसन्नियाउए' इति नैरयिकप्रायोग्यमसंज्ञ्यायुनैरयिका संज्ञ्यायुरेव मन्यान्यपि, इहासंज्ञ्यायुरसंज्ञ्यवस्थानुभूयमानमप्युच्यते न चेदमत्र प्रकृतमतस्तत्कृतलक्षणसम्बन्ध विशेष निरूपणार्थमाह - ' असण्णी' इत्यादि, व्यक्तं नवरं 'पकरेइ' इति वनाति, 'दस वाससहरसाई' इति रत्नप्रभाप्रथम प्रस्तटमधिकृत्य 'उक्कोसेणं पलिओवमस्स असंखेज्जइभागं' इति एतत् रत्नप्रभाचतुर्थप्रतरे मध्यमस्थितिकं नारकमधिकृत्य, प्रथमप्रस्तटे हि जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा नवतिः सहस्राणि द्वितीये दश लक्षाणि जघन्या उत्कृष्टा नवतिर्लक्षाणि, एषैव तृतीये जघन्वा उत्कृष्टा पूर्वकोटी, एषैव चतुर्थे जघन्या उत्कृष्टा सागरोपमस्य दशभागः, ततोऽत्र पल्योपमासङ्ख्येयभागो मध्यमा स्थितिर्भबति, तिर्यक् सूत्रे पल्योपमासङ्ख्येयभागो मिथुनकतिरथोऽधिकृत्य एवं मणुयाउयंपि' इति जघन्येनान्तर्मुहूर्त्तमुत्क Jain Education International For Personal & Private Use Only Snelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy