________________
प्रज्ञापनाया: मल
य० वृत्तौ .
॥४०७ ॥
र्षतः पल्योपमासङ्ख्येय भागमित्यर्थः, अत्रापि पल्योपमासङ्ख्येयभागो मिथुनकनरानाश्रित्य प्रतिपत्तव्यः, 'देवाउयं जह नेरइयाउय' मिति देवासंज्ञ्यायुस्तथा वक्तव्यं यथा नैरयिकासंज्ञ्यायुर्जघन्यतो दश वर्षसहस्राणि उत्कर्षतः पल्योपमासङ्ख्येयभागप्रमाणं वक्तव्यमिति भावः, 'एयस्स णं भंते !' इत्यादिना यदसंज्ञ्यायुषोऽल्पबहुत्वं तदस्य ह्रस्वदीर्घत्वे प्रतीत्य ॥ इति श्रीमलयगिर्याचार्यविरचितायां श्रीप्रज्ञापनावृत्ती विंशतितमं पदं समाप्तम् ॥ २० ॥
4881644
Jain Education International
अथ एकविंशतितमं शरीरपदं प्रारभ्यते ॥ २१ ॥
1307
व्याख्यातं विंशतितमं पदं, इदानीमेकविंशतितममारभ्यते - अस्य चायमभिसम्बन्धः, इहानन्तरपदे गतिपरिणामविशेषोऽन्तक्रियारूपपरिणाम उक्तः, इहापि गतिपरिणामविशेष एव शरीरस्य संस्थानादिर्नरकादिग तिषूत्पन्नानां प्रतिपाद्यते, अत्र चेयमधिकारगाथा
विहिसंठाणपमाणे पोग्गलचिणणा सरीरसंजोगो । दवपएसऽप्पबहुं सरीरोगाहणऽप्पबहुं ॥ १ ॥ कति णं भंते ! सरीरया पण्णत्ता ? गो० ! पंच सरीरया पं०, तं० – ओरालिए १ वेविए २ आहारए ३ तेयए ४ कम्मए ५, ओराठियसरीरे णं
For Personal & Private Use Only
२१ शरीर
पदं
॥४०७॥
www.jainelibrary.org