________________
गकाले व एगतं ॥ ३ ॥ जच्चाईहि अवण्णं विहसह वट्टइ नयावि उववाए । अहिओ छिप्पेही पगासवाई अणणुकूलो ॥ ४ ॥ अविसहणातुरियगई अणाणुवत्तीय अवि गुरुपि । खणमेत्तपीइरोसा गिहवच्छलगा य संजइया ॥ ५ ॥ गृहइ आयसहावं घायइ य गुणे परस्स संतेवि । चोरोव सङ्घसंकी गूढायारो वितहभासी ॥ ६ ॥ [ज्ञानस्य केवलिनां धर्माचार्य सर्वसाधूनां । माय्यवर्णवादी किल्बिषिकीं भावनां करोति ॥ १ ॥ काया व्रतानि च तान्येव तावेव प्रमादाप्रमादौ । मोक्षाधिकारिणां ज्योतिर्योनिभिः किं कार्य ॥ २ ॥ एकान्तरोत्पादे अन्योऽन्यावरणता द्वयोरपि । केवलज्ञानदर्शनयोरेककालत्वे चैकत्वं ॥ ३ ॥ जात्यादिभिरवर्ण ( वदति ) वर्त्तते न चाप्युपपाते । अहितछिद्रप्रेक्षी प्रकाशवादी अननुकूलः ॥ ४ ॥ अविषहना मन्दगतयो अननुवृत्तयो गुरूणामपि । क्षणमात्रप्रीतिरोषा गृहवत्सलकाश्च संयतकाः ॥ ५ ॥ गूहत आत्मस्वभावं घातयति च गुणान् परेषां सतोऽपि । चौर इव सर्वशङ्की गूढाचारो वितथभाषी ॥ ६ ॥ ] तेषां 'तिरिच्छियाणं' ति तिरथां - गवादीनां देशविरतिभाजां 'आजीवियाणं' ति | आजीविका :- पाखण्डविशेषाः गोशालमतानुसारिणः अथवाऽऽजीवन्ति ये अविवेकतो लब्धिपूजाख्यात्यादिभिश्चरणादीनि इत्याजीविकाः तेषां तथा 'आभियोगियाणं ति अभियोजनं - विद्यामत्रादिभिः परेषां वशीकरणादि अभियोगः, स च द्विधा, यदाह - "दुविहो खलु अभिओगो दवे भावे य होइ नायो । दबंमि होंति जोगा विज्जा मंता य भावम्मि ॥ १ ॥ " [ द्विविधः खल्वभियोगो द्रव्ये भावे च भवति ज्ञातव्यः । द्रव्ये भवन्ति योगा
Jain Education International
For Personal & Private Use Only
ainelibrary.org