________________
प्रज्ञापनायाः मलय०वृत्ती.
॥४०५॥
तविहेसु गच्छइ सुरेसु भइओ चरणहीणो ॥८॥" [कन्दर्प कौकुच्ये द्रवशीलश्चापि हास्यकरश्च । विस्मापयन् परं
२०अन्तकान्दपी भावनां करोति ॥१॥ कहकहकहेतिहसनं कन्दर्पः अनिभृताश्चोल्लापाः। कन्दर्पकथाकथनं कन्दोपदेशप्रशंसे
क्रियापदे च ॥२॥ भ्रनयनवदनदशनच्छदैः करपादकर्णादिभिः । तत्तत्करोति यथा यथा हसति पर आत्मनाऽहसन् ॥३॥
उपपातोवाचा कुकुचः पुनस्तत् जल्पति येन हसति लोकः । नानाविधजीवरुतान् करोति मुखतूर्याण्येव ॥४॥ भाषन् । ऽसंयतादेः द्रुतं २ गच्छति च दृप्तो गौरिव सरति सः। सर्व द्रव्यं करोति स्फुटति च भृतो दर्पण ॥५॥ वेषवचनाभ्यां हास जनयन् आत्मनः परेषां च । असौ हसन इति भण्यते घृतन इव छलानि गवेषयन् ॥ ६॥ इन्द्रजालादिभिस्तु विस्मयं करोति तथाविधजनानां । तेन विस्मयते खयं आहत्योत्कथनेन स्थगकश्च ॥७॥ यः संयतोऽप्येताखप्रश|स्तासु भावनां करोति । स तद्विधेषु गच्छति सुरेषु भक्तश्चरणहीनः ॥८॥] तेषां कान्दर्पिकाणां, 'चरगपरिवाययाणं'ति चरकपरिव्राजका–धाटिभैक्षोपजीविनस्त्रिदण्डिनः, अथवा चरका:-कच्छोटकादयः परिव्राजकाःकपिलमुनिसूनवः, चरकाश्च परिव्राजकाच तेषां, तथा 'किविसियाणं'ति किल्बिषं-पापं तदस्ति येषां ते किल्बिपिकास्ते च व्यवहारतश्चरणवन्त एव ज्ञानाद्यवर्णवादिनः, उक्तं च-"नाणस्स केवलीणं धम्मायरियस्स सबसाहूर्ण । माई अवण्णवाई किविसियं भावणं कुणइ ॥१॥ काया वया य ते चिय ते चेव पमाय अप्पमाया य । मोक्खाहि- ॥४०५॥ गारियाणं जोइसजोणीहि किं कजं?॥२॥ एगंतरमुप्पाए अण्णोण्णावरणया दुवेण्हपि । केवलदसणनाणाणम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org