________________
रणोपघातानामित्यर्थः, तथा 'विराहियसंजमाणं ति विराधितः-सर्वात्मना खण्डितो न पुनः प्रायश्चिचप्रतिपत्ता भूयः सन्धितः संयमो यैस्ते विराधितसंयमास्तेषां 'अविराहियसंजमासंजमाणं'ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्रावकाणां 'विराहियसंजमासंजमाणमिति विराधितः-सर्वात्मना खण्डितो न पुनः प्रायश्चित्तप्रतिपत्त्या पुनर्नवीकृतः संयमासंयमो यैस्ते विराधितसंयमासंयमास्तेषां, असंज्ञिनां-मनोलब्धिरहितानामकामनिर्जरावतां तथा 'तावसाणं'ति परिशटितपत्राद्युपभोगवतां बालतपखिनां, तथा 'कंदप्पियाणं'ति कन्दप्पः-परिहासः स एषामस्ति तेन वा ये चरन्ति ते कान्दर्पिकाः, कान्दर्पिका व्यवहारतश्चरणवन्त एव कन्दपकौकुच्यादिकारकाः, उक्तं च-"कंदप्पे कुक्कुइए दवसीले यावि हासणकरे य । विम्हावितो य परं कंदप्पं भावणं कुणइ ॥१॥ कहकहकहस्स हसणं कंदप्पो अणिहुया य उल्लावा। कंदप्पकहाकहणं कंदप्पुवएस संसा य॥२॥ भुमनयणवयणदसणच्छदेहिं करपायकण्णमाईहिं । तं तं करेइ जह जह हसइ परो अत्तणा अहसं ॥३॥ वायाइ कुक्कुओ पुण तं जंपइ जेण हस्सए लोओ। णाणाविहजीवरुते कुबइ मुहतूरए चेव ॥४॥ भासइ दुयं २ गच्छए य दरिओ(य)गोव सो सरए । सवं दवं कुणइ [कारी] फुट्टइ वडि(भरि)ओ य दप्पेणं ॥ ५॥ वेसवयणेहिं हासं जणयंतो अप्पणो परेसिं च । अह हासणोत्ति भण्णइ घयणोच छले नियच्छंतो ॥ ६ ॥ सुरजालमाइएहिं तु विम्हयं कुणइ तविहजणस्स । तेसु न विम्हइ य सयं आहटुक्कहठएसुं च ॥ ७ ॥ जो संजओवि एयासु अप्पसत्थासु भावणं कुणइ । सो
99999999900
Educa
For Personal & Private Use Only
anelibrary.org