________________
नवरं वासुदेवत्वं वैमानिकेभ्योऽनुत्तरोपपातवर्जेभ्यः, मण्डलिकत्वमधःसप्तमतेजोवायुवर्जेभ्यः शेषेभ्यः सर्वेभ्योऽपि स्थानेभ्यः, सेनापतिरत्नत्वं गाथापतिरत्नत्वं वार्द्धकिरत्नत्वं पुरोहितरत्नत्वं स्त्रीरत्नत्वं चाधःसप्तमपृथिवीतेजोवायुअनुत्तरोपपन्नदेववर्जेभ्यः शेषेभ्यः स्थानेभ्यः, अश्वरत्नत्वहस्तिरत्नत्वे रत्नप्रभात आरभ्य निरन्तरं यावदासहस्रारात्, चक्ररत्नत्वं छत्ररत्नत्वं चर्मरत्नत्वं दण्डरत्नत्वमसिरत्नत्वं मणिरत्नत्वं काकणिरत्नत्वं चासुरकुमारादारभ्य निरन्तरं यावदीशानात् , सर्वत्र विधिवाक्ये 'अत्थेगइए लभेजा अत्थेगइए नो लभेजा' इति वक्तव्यं, प्रतिषेधे ‘णो इणटे समढे| इति । तदेवमुक्तानि द्वाराणि, सम्प्रति उपपातगतं किञ्चिद्वक्तव्यमस्तीति तदभिधित्सुराह
अह भंते ! असंजयभवियदव्वदेवाणं अविराहियसंजमाणं विराहियसंजमाणं अविराहियसंजमासंजमाणं विराहियसंजमासंजमाणं असण्णीणं तावसाणं कंदप्पियाणं चरगपरिवायगाणं किबिसियाणं तिरिच्छियाणं आजीवियाणं आभिओगियाणं सलिंगीणं दसणवावण्णगाणं देवलोगेसु उववज्जमाणाणं कस्स कहिं उववाओ पण्णत्तो?, गो० ! असंजयभवियदव्वदेवाणं जहण्णेणं भवणवासीसु उक्को० उवरिमगेवेञ्जएसु, अविराहियसंजमाणं जह० सोहम्मे कप्पे उक्को सवट्ठसिद्धे, विराहियसंजमाणं जह• भवणवासीसु उक्को० सोहम्मे कप्पे, अविराहियसंजमासंजमाणं जह• सोहम्मे कप्पे उक्को० अचुए कप्पे, विराहितसंजमासंजमाणं ज० भवणवासीसु उक्को जोतिसिएसु, असन्त्रीणं जहन्नेणं भवणवासीसु उ० वाणमंतरेसु, तावसाणं ज० भवणवासीसु उक्को जोइसिएसु, कंदप्पियाणं ज० भवणवासीसु उ० सोहम्मे कप्पे, चरगपरिवायगाणं ज०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org