SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मलय० वृत्तौ . ॥४०३ ॥ द्वित्रिचतुरिन्द्रिया अनन्तरमुदृत्तास्तामपि न कुर्वन्ति, मनःपर्यायज्ञानं पुनरुत्पादयेयुः, तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्का अनन्तरमुद्वृत्तास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः, सौधर्मादयः सर्वार्थसिद्धिपर्यवसाना नैरविकवद्वक्तव्याः । गतं तीर्थकरद्वारं सम्प्रति चक्रवर्त्तित्वादीनि द्वाराण्युच्यन्ते रयणप्पभापुढविनेरइए णं भंते ! अनंतरं उबट्टित्ता चकवट्टित्तं लभेज्जा, गो० ! अत्थे० लभेज्जा अत्थे० नो लभेजा, से णणं भंते ! एवं ०१, गो० ! जहा रयणप्पभापुढविनेरइयस्स तित्थगरत्तं । सक्करप्पभानेरइए अनंतरं उवट्टित्ता चक्कवट्टित्तं लभेजा ?, गो० ! नो० ति०, एवं जाव अधेसत्तमापुढविनेरइए, तिरियमणुए हिंतो पुच्छा, गो० ! णो० ति०, भवणपतिवाणमंतरजोतिसियवेमाणिएहिंतो पुच्छा, गो० ! अत्थे० ल० अत्थे० नो लभेजा, एवं बलदेवचंपि, णवरं सकरप्पभापुढविने रवि लभेज्जा, एवं वासुदेवत्तं दोहिंतो पुढवीहिंतो वेमाणिएहिंतो य अणुत्तरोववाइयवजेहिंतो, सेसेसु नो ति०, मंडलियत्तं अधेसत्तमा तेउवाऊवजेहिंतो, सेणावइरयणत्तं गाहावइरयणत्तं वडतिरयणत्तं पुरोहियरयणत्तं इत्थिरयणं (ण) च एवं चेव, णवरं अणुत्तरोववाइयवजेहिंतो, आसरयणत्तं हत्थिरयणत्तं रयणप्पभाओ णिरंतरं जाव सहस्सारो, अत्थे० लभेज्जा अत्थे० नो लभेज्जा, चक्करयणत्तं छत्तरयणत्तं चम्मरयणत्तं दंडरयणत्तं असिरयणतं मणिरयणत्तं कागिणिरयणत्तं एतेसिणं असुरकुमारेहिंतो आरद्ध निरंतरं जाव ईसाणाओ उववाओ, सेसेहिंतो नो तिणट्टे समट्ठे (सूत्रं २६४ ) तत्र चक्रवर्त्तित्वं रत्नप्रभानैरयिकभवनपतिव्यन्तरज्योतिष्क वैमानिकेभ्यो न शेषेभ्यो, बलदेववासुदेवत्वे शर्करातोऽपि, Jain Education International For Personal & Private Use Only २० अन्तक्रियापदे चक्रवर्त्ति त्वाद्याप्तिः सू. २६४ ॥४०३ ॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy