________________
प्रज्ञापना
या: मलयवृत्ती.
२०अन्तक्रियापदे तीर्थकरत्वाप्तिः
॥४०॥
सू. २६३
उवसंताई हति से रयणप्पभापुढवीनेरइए रयणप्पभापुढषीनेरइएहितो अणंतरं उच्चट्टित्ता तित्थगर णो लभेजा, से तेणटेणं गोयमा ! एवं वुच्चइ-अत्थेगतिए लभेजा अत्थेगतिए णो लभेजा । एवं सकरप्पभाजाववालुयप्पभापुढवीनेरइए+ हिंतो तित्थगरसं लभेजा। पंकप्पभापुढवीनेरइए णं भंते ! पंकप्पभा हितो अणंतरं उबट्टित्ता तिस्थगरतं लभेजा, गोयमा! णो इणटे समटे, अंतकिरियं पुण करेजा, धूमप्पभापुढवी० पुच्छा, गोयमा! णो इणढे समढे, सबविरइं चुण लभेज्जा, तमप्पभापुढवीपुच्छा, विरयाविरई पुण लभेज्जा, अहेसत्तमपुढवीपुच्छा, गोयमा! णो इणहे समढे, सम्मत्तं पुण लभेजा । असुरकुमारस्स पुच्छा, णो इणढे समटे, अंतकिरियं पुण करेजा । एवं निरंतरं जाव आउकाइए । तेउकाइए णं भंते ! तेउकाइएहिंतो अणंतरं उबट्टित्ता उववज्जेजा (तित्थगरत्तं ल०), गो! णो० ति०, केवलिपन्नत्तं धम्म लभेजा सवणयाते, एवं वाउकाइएवि, वणस्सइकाइए णं पुच्छा, गो० ! णोति०, अंतकिरियं पुण करेजा, बेइंदियतेइंदियचउरिदिए णं पुच्छा, गो! नोति०, मणपज्जवनाणं उप्पाडेजा, पंचिंदियतिरिक्खजोणियमणूसवाणमंतरजोइसिए णं पुच्छा, गो०! णोति०, अंतकिरियं पुण करेजा, सोहम्मगदेवे णं भंते ! अणंतरं चयं चइत्ता तिस्थगरतं
लभेजा, गो०! अत्थे० ल. अत्थे० नो ल०, एवं जहा रयणप्पभापुढविनेरइए एवं जाव सबसिद्धगदेवे ॥ (सूत्रं २६३) _ 'रयणप्पभापुढवीनेरइया णं भंते !' इत्यादि सुगम, नवरं 'पद्धानि' सूचीकलाप इव सूत्रेण प्रथमतो बद्धमात्राणि, तदनन्तरमग्निसंपर्कानन्तरं सकृत् धनकुट्टितसूचीकलापवत् स्पृष्टानि 'निधत्तानि' उद्वर्तनापवर्तनावर्जशेषकर
॥४०२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org