SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ डेजा !, जेणं भंते! आभिणिबोहियनाणसुय नाणओहिनाणाई उप्पाडेजा से णं संचाएजा सीलं वा जाव पडिवज्जित्तए ?, गोमा ! णो णट्टे समट्ठे । एवं असुरकुमारेसुवि, जाव थणियकुमारेसु । एगिंदियविगलिदिएसु जहा पुढवीकाइआ । पंचिदियतिरिक्खजोणिएसु मणुस्सेसु य जहा नेरइए। वाणमंतरजोइसियवेमाणिएसु जहा नेरइएस [उववज्जइ] पुच्छा भणिया एवं मणुस्सेवि, वाणमंतरजोइसियवेमाणिएसु जहा असुरकुमारे। (सूत्रं २६२ ) द्वित्रिचतुरिन्द्रियाः पृथिवीकायिकवत् देवनैरयिकवर्जेषु शेषेषु सर्वेष्वपि स्थानेषूत्पद्यन्ते, नवरं पृथिवीकायिका मनुष्येष्वागता अन्तक्रियामपि कुर्युः ते पुनरन्तक्रियां न कुर्वन्ति, तथाभवस्वभावात् मनः पर्यवज्ञानं पुनरुत्पादयेयुः । तिर्यक्पञ्चेन्द्रिया मनुष्याश्च सर्वेष्वपि स्थानेषूत्पद्यन्ते, तद्वक्तव्यता च पाठसिद्धा । वानमन्तरज्योतिष्कवैमानिका असुरकुमारवद् भावनीयाः । गतं चतुर्थ द्वारं । इदानीं पञ्चमं तीर्थकरत्ववक्तव्यतालक्षणं द्वारमभिधित्सुराहरयणप्पभापुढवीनेरइए णं भंते ! रयणप्पभापुढवीने रइएहिंतो अनंतरं उबट्टित्ता तित्थगरत्तं लभेजा १, गोयमा ! अत्थे - भेजा अत्थे णो लभेज्जा, से केणट्टेणं भंते ! एवं बुच्चइ – अत्थेगइए लभेज्जा अत्थेगइए णो लभेजा १, गो० ! जस्स णं रयणप्पभापुढवीनेरइअस्स तित्थगरनामगोयाई कम्माई बढाई पुढाई निघत्ताई कडाई पट्ठवियाई निविट्ठाई अभिनिविट्ठाई अभिसमन्नागयाई उदिन्नाई णो उवसंताई हवंति से णं रयणप्पभापुढवीनेरइए रयणप्पभापुढवीने र इएहिंतो अणंतरं उच्चट्टित्ता तित्थगरत्तं लभेजा, जस्स णं रयणप्पभापुढवीने रइयस्स तित्थगरनामगोयाइं णो बद्धाई जाव णो उदिन्नाई Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy