SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ब प्रज्ञापनाया: मलयवृत्ती. २० अन्त| क्रियापदे उद्धृत्ते धर्मश्रवणादि सू. २६२ ॥४०॥ वात् , शेर षु तु सर्वेष्वपि स्थानेषु उत्पद्यन्ते, तद्योग्याध्यवसायस्थानसंभवात् , तत्रापि च तिर्यपञ्चेन्द्रियेषु मनुष्येषु च नैरयिकवद् वक्तव्यं, एवमप्कायिका वनस्पतिकायिकाश्च वक्तव्याः। तेजस्कायिका वायुकायिकाश्च मनुष्येष्वपि प्रतिषेधनीयाः, तेषामानन्तर्येण मनुष्येषूत्पादासंभवात् , असंभवश्च क्लिष्टपरिणामतया मनुष्यगतिमनुष्यानुपूर्वीमनुप्यायुर्वन्धासंभवात् , तिर्यक्पञ्चेन्द्रियेषूत्पन्नाः केवलिप्रज्ञप्तं धर्म श्रवणतया लभरन्, श्रवणेन्द्रियस्य भावात् , पुनस्तां केवलिकी बोधिं नावबुध्येरन् , संक्लिष्टपरिणामत्वात् । बेइंदिए णं भंते ! बेइंदिएहिंतो अणंतरं उच्चट्टित्ता नेरइएसु उववज्जेज्जा, गोयमा! जहा पुढवीकाइआ । नवरं मणुस्सेसु जाव मणपज्जवनाणं उप्पाडेजा । एवं तेइंदिया चउरिदियावि जाव मणपज्जवनाणं उप्पाडेजा । जे णं मणपज्जवनाणं उप्पाडेजा से णं केवलनाणं उप्पाडेजा, गोयमा! नो इणढे समढे। (सूत्रं २६१) पंचिंदियतिरिक्खजोणिया णं भंते ! पंचिंदियतिरिक्खजोणिएहिंतो [अणंतरं] उव्वट्टित्ता नेरइएसु अणंतरं उववज्जेज्जा?, गोयमा! अत्यंगइए उववजेजा अत्थेगइए णो उववज्जेजा, से णं केवलिपण्णत्तं धम्मं लभेजा सवणयाए ?, गोयमा ! अत्थेगइए लभेजा अत्थेगइए णो लभेजा, जेणं केवलिपन्नत्तं धम्मं लभेजा सवणयाए से णं केवलिं बोहिं बुज्झेजा ?, गोयमा! अत्थेगतिए बुज्झेजा अत्थेगतिए णो बुझेजा, जेणं भंते ! केवलिं बोहिं बुज्झेज्जा से णं सद्दहेजा पत्तिएज्जा रोएज्जा, हंता गोयमा ! जाव , रोएजा, जे णं भंते ! सद्दहेजा० से णं आभिणिबोहियनाणसुयनाणओहिनाणाई उप्पाडेजा ?, हंता गोयमा ! जाव उप्पा ॥४०॥ dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy