SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ उप्पाडेजा अत्थेगतिए णो उप्पाडेजा, जेणं भंते ! ओहिनाणं उप्पाडेज्जा से णं संचाएज्जा मुंडे भवित्ता आगाराओ अणगारियं पवइत्तए ?, गोयमा! नो इणहे समहे ॥ नेरइए णं भंते ! नेरइएहितो अणंतरं उबट्टित्ता मणुस्सेसु उक्वजेजा?, गोयमा! अत्थेगतिए उववजेजा अत्थेगतिए णो उववजेज्जा, जेणं भंते ! उववजेजा से णं केवलिपन्नत्तं धम्म लभेजा सवणयाए ?, गोयमा ! जहा पंचिदियतिरिक्खजोणिएसु जाव जे णं भंते ! ओहिनाणं उप्पाडेजा से णं संचाएजा मुंडे भवित्ता आगाराओ अणगारियं पवइत्तए, गोयमा! अत्थेगतिए संचाएजा अत्थेगतिए णो संचाएज्जा, जेणं भंते ! संचाएजा मुण्डे भवित्ता आगाराओ अणगारियं पञ्चइत्तए से णं मणपज्जवनाणं उप्पाडेजा ?, गोयमा! अत्थेगतिए उप्पाडेजा अत्थेगतिए णो उप्पाडेजा, जे णं भंते ! मणपज्जवनाणं उप्पाडेजा से णं केवलनाणं उप्पाडेजा ?, गोयमा! अत्थेगतिए उप्पाडेजा अत्थेगतिए णो उप्पाडेजा, जे णं भंते ! केवलनाणं उप्पाडेजा से णं सिज्झेजा बुज्झेज्जा मुच्चेज्जा सबदुक्खाणं अंतं करेजा ?, गोयमा! सिज्झेजा जाव सव्वदुक्खाणमंतं करेज्जा । नेरइए णं भंते ! नेरइएहितो अणंतरं उबट्टित्ता वा नंतरजोइसियवेमाणिएसु उववजेजा ?, गोयमा ! नो इणढे समढे । (सूत्र २५८) नेर ५ णं भंते !' इत्यादि सुगम, नवरं 'केवलिपन्नत्तं धम्म लभेजा सक्णयाए' इति केवलिना-सर्वज्ञेन प्रज्ञसो-देशितः केवलिप्रज्ञप्तो धर्मः-श्रुतधर्मश्चारित्रधर्मश्च तं लभेत श्रवणतया-श्रूयते इति श्रवणं भावे अनट्प्रत्ययः श्रवणस्य-श्रवणशब्दस्य भावः-प्रवृत्तिनिमित्तं श्रुतिरेव श्रवणता श्रवणमेवेत्यर्थः, "भावे त्वतलो" इत्यत्र हि 'तस्पति 2000000000000000002 Jain Education Internal oral For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy