________________
प्रज्ञापनायाः मलय०वृत्ती.
उद्धृत्ते धर्म
॥३९८॥
व्यपदेशे प्रयोजनं चिन्तनीयमिति । शेषं कण्ठ्यं । सम्प्रति तत उद्वृत्ताः कस्यां योनावुत्पद्यन्ते ? इति चतुर्थं द्वारम- २. अन्त
क्रियापदे भिधित्सुराहनेरइए णं भंते ! नेरइएहितो अणंतरं उज्वट्टित्ता नेरइएसु उववज्जेज्जा ?, गोयमा ! नो इणढे समढे, नेरइए णं भंते ! नेरइ- ।
श्रवणादि एहितो अणंतरं उबट्टित्ता असुरकुमारेसु उववजेज्जा ?, गोयमा! नो इणढे समढे । एवं निरंतरं जाव चउरिदिएसु पुच्छा,
सू. २५८ गोयमा ! नो इणटे समहे | नेरइए णं भंते ! नेरइएहिंतो अणंतरं उच्चट्टिता पंचिंदियतिरिक्खजोणिएसु उववज्जेजा', अत्थेगतिए उववज्जेज्जा अत्थेगइए णो उववज्जेज्जा, जे णं भंते ! नेरइएहितो अणंतरं पंचिंदियतिरिक्खजोणिएसु उवव० से णं भंते ! केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए ?, गोयमा! अत्थेगतिए लभेजा अत्थेगतिए णो लभेजा, जेणं भंते ! केवलिपन्नत्तं धम्मं लभेजा सवणयाए से णं केवलं बोहिं बुज्झेजा?, गोयमा! अत्थेगतिए बुज्झेजा अत्थेगतिए णो बुझेज्जा । जे णं भंते ! केवलं बोहिं बुझेज्जा से णं सद्दहेज्जा पत्तिएजा रोएज्जा ?, गोयमा ! सद्दहेज्जा पत्तिएज्जा रोएजा, जेणं भंते ! सद्दहेज्जा पत्तिएज्जा रोएजा से णं आभिणिबोहियनाणसुयणाणाई उप्पाडेजा ?, हंता गोयमा ! उप्पाडेजा, जे णं भंते ! आभिणियोहियनाणसुयनाणाई उप्पाडेजा से णं संचाएजा सीलं वा वयं वा गुणं वा वेरमणं वा
M३९८॥ पच्चक्खाणं वा पोसहोववासं वा पडिवजित्तए ?, गोयमा ! अत्थेगतिए संचाएजा अत्यंगतिए णो संचाएजा, जे णं भंते ! संचाएजा सीलं वा जाव पोसहोववासं वा पडिवजत्तए से णं ओहिनाणं उप्पाडेजा ?, गोयमा! अत्यंगतिए
रटिटटटटरजर
For Personal & Private Use Only
Jain Education Internal anal
wwww.jainelibrary.org