SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 'जीवा णं भंते ! किं सम्मदिही' इत्यादि सुगमं आपदपरिसमासेः, नवरं सासादनसम्यक्त्वयुक्तोऽपि सूत्राभि-1 प्रायेण पृथिव्यादिषु नोत्पद्यते, "उभयाभावो पुढवाइएसु" [ उभयाभावः पृथ्व्यादिषु] इति वचनात्, द्वीन्द्रियादिषु सासादनसम्यक्त्वयुक्त उपपद्यते, ततः पृथिव्यादयः सम्यग्दृष्टयः प्रतिषिद्धाः, द्वीन्द्रियादयोऽभिहिताः, सम्यगमिथ्याष्टिपरिणामः पुनः संज्ञिपञ्चेन्द्रियाणां भवति, न शेषाणां, तथाखाभाव्यात्, अत उभयेऽपि सम्यगमिथ्यादृष्टयः प्रतिषिद्धाः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायामेकोनविंशतितमं पदम् समाप्तम् ॥ अथ विंशतितममन्तक्रियापदं प्रारभ्यते ॥ Deeeeeeeeeeeeeeeeeeeecca व्याख्यातमेकोनविंशतितमं पदं, अधुना विंशतितमं आरभ्यते, अस्य चायमभिसंबन्धः-इहानन्तरपदे सम्यक्त्वपरिणाम उक्तः, अत्र तु परिणामसाम्याद गतिपरिणामविशेषोऽन्तक्रियाऽभिधीयते, तत्रेयमादी अधिकारद्वारगाथा नेरइय अंतकिरिया अणन्तरं एगसमय उबट्टा । तित्थगरचक्किबलदेववासुदेवमंडलियरयणा [य] ॥१॥ दारगाहा । जीवे -OChe Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy