SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ १९सम्य प्रज्ञापनाया: मलय. वृत्ती . अचरमो द्विविधोऽनाद्यपर्यवसितः साद्यपर्यवसितश्च, तत्रानादिअपर्ययसितोऽभव्यः, साद्यपर्यवसितः सिद्धः । इति । श्रीमलयगिरिविरचितायां प्रज्ञापनावृत्ती अष्टादशं पदं समाप्तम् ॥ क्त्वपदं एकोनविंशतितमं सम्यक्त्वपदं प्रारभ्यते ॥ १९ ॥ ॥३९५॥ 7899999999 तदेवं व्याख्यातमष्टादशं पदं, साम्प्रतमेकोनविंशतितममारभ्यते. अस्य चायमभिसंवन्धः-इहानन्तरपदे कायस्थितिरुक्ता, अत्र तु कस्यां कायस्थितौ कतिविधाः सम्यग्दृष्ट्यादिभेदेन जीवा भवन्तीति चिन्त्यते, तत्रेदं सूत्रम् जीवा गं भंते ! किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी १, गोयमा! जीवा सम्मदिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि । एवं नेरइयावि । असुरकुमारादि एवं चेव जाव थणियकुमारा । पुढवीकाइया णं पुच्छा, गोयमा ! पुढवीकाइया णो सम्मदिट्ठी मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी, एवं जाव वणस्सइकाइया । बेइंदियाणं पुच्छा, गोयमा ! बेइंदिया सम्मदिट्ठी मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी, एवं जाव चरिंदिया, पंचिंदियतिरिक्खजोणिया मणुस्सा वाण| मंतरजोइसियवेमाणिया य सम्मदिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि, सिद्धा णं पुच्छा, गोयमा ! सिद्धा सम्म दिट्ठी, णो मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी । (सूत्र २५४ ) पनवणाभगवईए सम्मत्चपदं समत्तं ॥ १९ ॥ ॥३९५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy