________________
भागं, नोहुमनोबादरे णं पुच्छा, गो० ! सादीए अपअवसिते । दारं १८ ( सू २४९) सण्णी णं भंते! पुच्छा, गो० ! ज० अंत० उ० सागरोवमसत हुत्तं सातिरेगं, असण्णी णं पुच्छा, गो० ! ज० अंतो० उक्को० वणस्सइकालो, नोसण्णीनोअस
पुच्छा, गो० ! सादीए अपजवसिते । दारं १९ (सूत्रं २५०) भवसिद्धिए णं पुच्छा, गो० ! अणादीए सपञ्जवसिते, अभवसिद्धिए णं पुच्छा, गो० ! अणादीए अपञ्जवसिते, नोभवसिद्धिएनोअभवसिद्धिए णं पुच्छा, गो० ! सादीए अपअवसिते । दारं २० । (सूत्रं २५१) धम्मत्थिकाए णं पुच्छा, गो० ! सङ्घद्धं, एवं जाव अद्धासमए । दारं २१ (सूत्रं २५२ ) चरिमे णं पुच्छा, गो० ! अणादीए सपञ्जवसिते, अचरिमे णं पुच्छा, गो० ! अचरिमे दुविधे पं० तं० - अणादीए वा अपजवसिते सादीते वा अपज्जवसिते । दारं २२ । ( सूत्रं २५३ ) पण्णवणाए भगवईए अट्ठारसमं कायट्ठिइनामपर्यं समचं ॥ १८ ॥
'भास णं भंते!' इत्यादि, इह जघन्यत एकसमयता उत्कर्षत आन्तर्मुहूर्त्तिकता च वाग्योगिन इवावसातव्या, अभाषक स्त्रिविधस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च तत्र यो न जातुचिदपि भाषकत्वं प्राप्स्यति सोऽनाद्यपर्यवसितो यस्त्ववाप्स्यति सोऽनादिसपर्यवसितः, यस्तु भाषको भूत्वा भूयोऽप्यभाषको भवति स सादिसपर्यवसितः, स च जघन्येनान्तर्मुहूर्त्त, भाषित्वा कञ्चित्कालमवस्थाय पुनर्भाषकत्वोपलब्धेः, अथवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org