SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. १८ कायस्थितिपदं ॥३९३॥ चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ ४ ॥” इति । गतमाहारद्वारं, | अधुना भाषाद्वारमाह भासए णं पुच्छा, गो० ! जहन्नेणं एग समयं उक्को० अंतो०, अभासए णं पुच्छा, गो० ! अभासए तिविधे पं०, तंअणाइए वा अपज्जवसिए अणाइए वा सपञ्जवसिए साइए वा सपज्जवसिए, तत्थ णं जे से साइए वा सपज्जवसिते से जहण्णेणं अं० उ० वणफइकालो । दारं १५ (सूत्रं २४६) परित्तएणं पुच्छा, गो०! परित्ते दुविहे पं०, तं०-कायपरित्ते य संसारपरित्ते य, कायपरिते णं पुच्छा, गो०! जह• अंतो० उक्को० असं० पुढविकालो असंखेज्जाओ उस्सप्पिणिओसप्पिणीतो, संसारपरित्ते णं पुच्छा, गो० ! ज० अंतो० उ० अणंतं कालं जाव अवडं पोग्गलपरियट्टू देसूर्ण । अपरित्ते णं पुच्छा, गो०! अपरित्ते दु. ५०, तं०-कायअपरित्ते य संसारअ०, कायअपरित्ते णं पुच्छा, गो० ! ज० अंतो० उ० वणस्सइकालो, संसारअपरित्ते णं पुच्छा, गो! संसारअपरित्ते दु. ५०, तं०-अणादीए वा सपञ्जवसिते अणादीए वा अपज्जवसिते, नोपरित्तेनोअपरित्ते णं पुच्छा, गो०! सादीए अपजवसिते, दारं १६ (सूत्रं २४७) पजत्तए णं. पुच्छा, गो०! ज० अं० उ० सागरोवमसतपुहुत्तं सातिरेगं, अपञ्जत्तए णं पुच्छा, गो.! ज० उ० अंतो०, नोपज्जत्तएनोअपज्जत्तए णं पुच्छा, गो० ! सादीए अपज्जवसिते । दारं १७ (सूत्रं २४८) सुहुमे णं भंते ! सुहुमित्ति पुच्छा, गो०! ज० अंतो० उ० पूढविकालो, बादरे णं पुच्छा, गो० ! ज. अं० उ० असंखेजं कालं जाव खेत्तओ अंगुलस्स असंखेजति 720002020809200000 ॥३९३॥ dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy