________________
'आहारगेणं भंते ! इत्यादि सुगम, नवरं 'जहण्णेणं खुडागभवग्गहणं दुसमऊण'मिति इह यद्यपि चतुःसाम-1 यिकी पञ्चसामयिकी च विग्रहगतिर्भवति, आह च-"उजुया य एगवंका, दुहतोवंका गती विणिहिट्ठा । जुजइ तिचउर्वकावि नाम चउपंचसमयाओ ॥१॥” इति [ऋज्वी चैकवका द्विधावक्रा गतिश्च विनिर्दिष्टा । युज्यते त्रिचतुर्वक्र अपि नाम चतुःपञ्चसमये ॥१॥] तथापि बाहुल्येन द्विसामयिकी त्रिसामयिकी वा प्रवर्त्तते न चतुःसामयिकी पञ्चसामयिकी वा प्रवर्तते ततो न ते विवक्षिते, तत्रोत्कर्षतस्त्रिसामयिक्यां विग्रहगतौ द्वावाद्यौ समयावनाहारक इत्याहारकत्वचिन्तायां क्षुल्लकभवग्रहणं ताम्यां न्यूनमुक्तं, ऋजुगतिरकवक्रगतिश्च न विवक्षिता, सर्वजघन्यस्य परिचिन्त्यमानत्वात् , उत्कर्षतोऽसङ्ख्येयकालमित्यादि सुगम, नवरं एतावतः कालादूर्द्धमवश्यं विग्र-18 हगतिर्भवति, तत्र चानाहारकत्वमित्यनन्तं कालमिति नोक्तं । केवलिसूत्रं सुगम, छद्मस्थानाहारकसूत्रे 'उक्कोसेणं दो समया' इति त्रिसामयिकी विग्रहगतिमधिकृत्य, चतुःसामयिकी पञ्चसामयिकी च विग्रहगतिने विवक्षितेत्यभिहितमनन्तरं, सयोगिभवस्थकेवलिअनाहारकसूत्रे त्रयः समया अष्टसामयिकस्य केवलिसमुद्घातस्य तृतीयचतुर्थे|पञ्चमरूपाः, उक्तं च-"दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥१॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ तथा षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥२॥ औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥३॥ कार्मणशरीरयोगी
eeeeeeeeeeeeeeees
Jain Education International
For Personal & Private Use Only
IYAlinelibrary.org