________________
प्रज्ञापनायाः मलयवृत्ती.
॥३९२॥
9929898800008092001
योगः साकारोऽनाकारो वा, जघन्यतोऽप्यान्तर्मुहूर्तिकः उत्कर्षतोऽपि, ततः सूत्रद्वयेऽपि जघन्यत उत्कर्षतश्चान्त-18|१८ कायमुहूर्त्तमुक्तं, यस्तु केवलिनामुक्तः एकसामयिक उपयोगः स इह न विवक्षित इति । गतं उपयोगद्वारं, इदानीमा- स्थितिपदं हारद्वारं, तत्रेदमादिसूत्रम्
आहारए णं भंते ! पुच्छा, गो ! आहारए दुविधे० ५०, तं०-छउमत्थआहारए य केवलिआहारए य, छउंमत्थआहारए णं भंते ! छउमत्थाहारएत्ति काल०१, गो० ! ज० खुड्डागभवग्गहणं दुसमयऊणं उक्को० असंखेनं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीतो कालतो खेत्ततो अंगुलस्स असंखेजतिभागं, केवलिआहारए णं भंते ! केवलिआहारएत्ति कालतो. १, गो० ! जह० अंतो० उ० देसूर्ण पुत्व० । अणाहारए णं भंते ! अणाहारएत्ति०, गो०! अणाहारए दु० पं०, तं०-छउमत्थअणाहारए य केवलिअणाहारए य, छउमत्थअणाहारए णं भंते ! पुच्छा, गो० ! जह० एगं समयं उक्को दो समया, केवलिअणाहारए णं भंते ! केवलि०१, गो० ! केवलिअणाहारए दुविधे पं०, तं०-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य, सिद्धकेवलिअणाहारए णं पुच्छा, गो० ! सादीए अपज्जवसिए, भवत्थकेवलिअणाहारए णं भंते ! पुच्छा, गो०! भवत्थकेवलिअणाहारए दुविधे पं०, तं०-सजोगिभवत्थकेवलिअणाहारए अजोगिभवत्थकेवलिअणाहारए य, सजोगिभवत्थकेवलिअणाहारए णं भंते ! पुच्छा, गो०! अजहण्णमणुक्कोसेणं तिणि समया, अजोगिभवत्थकेवलिअणाहारए णं पुच्छा, गो! जह० उक्को० अंतो। दारं १४ । (मूत्रं २४५)
||३९२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org