SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. ॥३९२॥ 9929898800008092001 योगः साकारोऽनाकारो वा, जघन्यतोऽप्यान्तर्मुहूर्तिकः उत्कर्षतोऽपि, ततः सूत्रद्वयेऽपि जघन्यत उत्कर्षतश्चान्त-18|१८ कायमुहूर्त्तमुक्तं, यस्तु केवलिनामुक्तः एकसामयिक उपयोगः स इह न विवक्षित इति । गतं उपयोगद्वारं, इदानीमा- स्थितिपदं हारद्वारं, तत्रेदमादिसूत्रम् आहारए णं भंते ! पुच्छा, गो ! आहारए दुविधे० ५०, तं०-छउमत्थआहारए य केवलिआहारए य, छउंमत्थआहारए णं भंते ! छउमत्थाहारएत्ति काल०१, गो० ! ज० खुड्डागभवग्गहणं दुसमयऊणं उक्को० असंखेनं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीतो कालतो खेत्ततो अंगुलस्स असंखेजतिभागं, केवलिआहारए णं भंते ! केवलिआहारएत्ति कालतो. १, गो० ! जह० अंतो० उ० देसूर्ण पुत्व० । अणाहारए णं भंते ! अणाहारएत्ति०, गो०! अणाहारए दु० पं०, तं०-छउमत्थअणाहारए य केवलिअणाहारए य, छउमत्थअणाहारए णं भंते ! पुच्छा, गो० ! जह० एगं समयं उक्को दो समया, केवलिअणाहारए णं भंते ! केवलि०१, गो० ! केवलिअणाहारए दुविधे पं०, तं०-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य, सिद्धकेवलिअणाहारए णं पुच्छा, गो० ! सादीए अपज्जवसिए, भवत्थकेवलिअणाहारए णं भंते ! पुच्छा, गो०! भवत्थकेवलिअणाहारए दुविधे पं०, तं०-सजोगिभवत्थकेवलिअणाहारए अजोगिभवत्थकेवलिअणाहारए य, सजोगिभवत्थकेवलिअणाहारए णं भंते ! पुच्छा, गो०! अजहण्णमणुक्कोसेणं तिणि समया, अजोगिभवत्थकेवलिअणाहारए णं पुच्छा, गो! जह० उक्को० अंतो। दारं १४ । (मूत्रं २४५) ||३९२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy