SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- खरूपेऽक्वान्ता वरा-सर्वगतीमामुत्तमा गम्यते इति गतिरगतिस्तां वरगतिरूपामित्यर्थः गताः-प्राप्ताः, इस ३६ समु. या:मल- सर्वोऽपि केवली केवलिसमुद्घातं गच्छन् प्रथमत आवर्जीकरणमुपगच्छति, तथा च केवलिसमुद्घातप्रक्रियां बिम- द्घातपदे य० वृत्ती. 18|णिषुः समुदुधातशब्दव्याख्यानपुरस्सरमाह भाष्यकार:-"तत्थाउथअंससाहियकम्मसमुग्घायणं समुथाओ। तं| केवलिसगंतुमणा पुवं आउजीकरणं उवे ॥ १॥” [ तत्रायुरंशाधिककर्मसमुद्घातनं समुद्घातः । तं गन्तुमनाः पूर्वमाष-16 मुद्धातप्र॥६०४॥ योजन जीकरणमुपयाति ॥ १ ॥] अथावर्षीकरणमिति का शब्दार्थः, उच्यते, आवर्जनमावर्जः-आत्मानं प्रति मोक्ष-16 आवर्जीस्वाभिमुखीकरणं आत्मनो मोक्षं प्रत्युपयोजनमिति तात्पर्यार्थः, आथया आषयेते-अभिमुखीक्रियते मोक्षोऽनेनेति करण केवआवर्जः-शुभमनोवाकायव्यापारविशेषः, उक्तं च-आवबणमुवलोगो कावारो का' इति, तत उभयत्रापि अतस्य 8 |लिसमुतस करणमिति विषक्षायां विप्रत्ययः आवर्जीकरणं, अपरे आवर्जितकरणमित्याहुः तत्रायं शब्दार्थ-आवर्जितो द्धातःसू. नाम अमिमुखीकृता, तथा च लोके क्त्तारू: 'आयर्जितोऽयं मया, सम्मुखीकृत' इत्यर्थः, ततश्च तथाभन्यत्वेनावर्जित- ३४५-३४६. स्व-मोक्षामनं प्रत्यभिमुखीश्वतख कारणं-क्रिया शुभयोगव्यापारणं आवर्जितकरणं, अपरे 'आउजियाकरणमिति ३४७ पठन्ति, तत्रैवं शब्दसंस्कारमाचक्षते-आयोजिकाकरणमिति, अयं चात्राम्बयार्थ:-आमर्यादायां आ-मर्यादया ॥६०४॥ लिया. योजन:-शुभानां योगानां व्यापारणमायोजिका, भाके कुत्र, तस्याः करणमायोजिकाकरगं, अन्ये 'आउस्सियकरण मिति ब्रुवते, तत्राण्ययमन्यर्थ:-आवश्यकेन-अवश्यंभावन करणमानश्यककरणं, तथाहि-समुः LStarcticeeeeeetरार Jee in Educa For Personal & Private Use Only Mainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy