SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Rad, नवरमेवं भावार्थो-या लोगतमामिण सो सदेहविक्सा द्घात केचित्कुर्वन्ति केचिञ्च न कुर्वन्ति इदं त्वावश्ययाकरण सर्वेऽपि केवलिनः कुर्वन्तीति, सम्प्रत्यास्सैकावळकर-2 कालप्रमाणनिरूपणार्थप्रश्ननिर्ववनसूत्रे आह-'पाइसमइए पमित्यादि सुपम, आवर्जीकरणानन्तरं चाव्यवधा-1 नेनः कोकलिसमुद्घातमारभते, सच कतिसामधिक इत्यावायां तत्समस्यनिरूपणार्थमाह-कासमइए णमित्यादि सुगम, तत्रावलिन् समये यत्करोति तदर्शयति-तंजहा-पढमे समए' इत्यादि, इसमपि सुगम, प्रामेव व्याख्या18 तत्वात्, नवरमेवं भावार्थो-यथाऽऽधेश्चतुर्भिः समयैः ऋमेवात्मप्रदेशानां विस्तारणं तथैव प्रतिलोमं क्रमेण संहरण मिति, उक्तं तदन्यत्रापि-"उहुंअहो य लोगंतमामिणं सो सदेहविक्खम। पढमे समर्थमि दंडं करेइ विक्ष्यामि। काय कवाडं ॥१॥ तस्यसमयमि मथं चउत्थए लोगपूरणं कुणः। पडिलोमं साहरणं काउं तो होश देवत्यो ॥२॥" ISI[अर्ध्वमधच लोकान्तगामिनं स खदेहविष्कम्भम् । प्रथमे समये दण्डं करोति द्वितीये च कपाटम् ॥१॥ तृतीये मन्यानं चतुर्ये लोकपूरणं करोति । प्रतिलोमं संहरणं कृत्वा ततो भवति देहस्थः ॥२॥] अस्मिंश्च समुद्घाते |क्रियमाणे सति यो योगो व्याप्रियते तमभिधित्सुराह-से णं भंते ! इत्यादि, तत्र मनोयोगं वाग्योगं वा न व्यापारयति, प्रयोजनाभावात् , आह च धर्मसारमूलटीकायां हरिभद्रसूरि:-"मनोवचसी तदा न व्यापारयति, प्रयोजनाभावात्" काययोग पुनर्युआन औदारिककाययोगमौदारिकमिश्रकाययोगं कार्मणकाययोगं का युनक्ति, न शेष लब्ध्युपजीवनाभावेन शेषस्य काययोगस्यासम्भवात्, तत्र प्रथमे अष्टमे च समये केवलमौदारिकमेच शरीरं व्या तो होश देहत्या ॥२॥RI 30aSSPACasad everbs Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy