________________
प्रज्ञापना
या मलयवृत्ती.
३६ समुद्घातपर्द केवलिस
मुबातनि
५९८॥
जरापुद्गलसूक्ष्मता सू.३४४
मत्थे णं भंते ! मणसे तेसिं णिज्जरापोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसेण वा रसं फासेण वा फासं जाणति पासति ?, गो० ! णो इणहे समठे, से केणटेणं भंते ! एवं वुच्चति छउमत्थे णं मणसे तेसि णिज्जरापोग्गलाणं णो किंचि वण्णेणं २ गंधेणं २ रसेणं २ फासेणं २ णो जाणति पासति ?, गो० ! अयण्णं जंबूद्दीवे दीवे सबदीवसमुदाणं सबभंतराए सबखुड्डाए बट्टे तेल्लापूयसंठाणसंठिते वट्टे रहचक्वालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए बट्टे पडिपुण्णचंदसंठाणसंठिए एगं जोअणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई सोलस सहस्साई दोणि सत्तावीसे जोयणसते तिणि य कोसे अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसाहिते परिक्खेवेणं पं०, देवेणं महिडीते जाव महासोक्खे एगं महं सविलेवणं गंधसमुग्गतं गहाय तं अवदालेति तं महं एगं सविलेवणं गंधसमुग्गतं अवदालइत्ता इणामेव कट्ट केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवातेहिं तिसत्तखुत्तो अणुपरियट्टित्ताणं हत्वमागच्छेजा, से नूणं गो० ! से केवलकप्पे जंबुद्दीवे दीवे तेहिं पाणपोग्गलेहि फुडे १, हंता ! फुडे, छउमत्थे णं गोतमा ! मणूसे तेसिं घाणपुग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसणं रसं फासेणं फासं जाणति पासति ?, भगवं ! नो इणढे समढे, से एएणडेणं गोयमा ! एवं वुच्चइ-छउमत्थे णं मणूसे तेसिं निजरापोग्गलाणं नो किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति, सुहुमाणं ते पोग्गला पं० समणाउसो !, सबलोगंपिय णं फुसित्ताणं चिडति (सूत्र ३४४) 'अणगारस्स णं भंते' इत्यादि, इह केवलिसमुद्रातः केवलिनो भवति, न छद्मस्थस्य, केवली निश्चयनयमते
॥५९८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org