________________
ISI माणा जघन्यत उत्कर्षतो वा यथोक्तप्रमाणमायामतः क्षेत्रमात्मप्रदेशविश्लिष्टैः पुद्गलैरापूरयन्त्येकस्यां दिशि, न तु| I| विदिशि, विदिशि तु प्रयत्नान्तरविशेषादात्मप्रदेशदण्डविक्षेपः पुद्गलैरापूरणं च, न च ते प्रयत्नान्तरमारभते प्रयोजना-11
भावात् गम्भीरत्वाचेति, माहारकसमुद्घातगतोऽपि च कोऽपि कालं करोति विग्रहेण चोत्पद्यते विग्रहश्वोत्कर्षतत्रिसामयिक इति 'एगदिसिं एवइए खेचे फुडे' तथा 'एगसमइएण वा दुसमइएण वा' इत्याद्युक्तं, तथा मनुष्याणामेहायमाहारकसमुद्रात इति चतुर्विशतिदण्डकचिन्तोपक्रमे 'एवं मणसेवि' इत्युक्तं, असायमर्थः एवं सामा. न्यतो जीवपदे इव मनुष्येऽपि-मनुष्यचिन्तायामपि सूत्रं वक्तव्यं, जीवपदे मनुष्यानेवाधिकृत्य सूत्रस्य प्रवृत्तत्वाद्, अन्येषामाहारकसमुदधातासम्मवात् ॥ तदेवं षण्णामपि छानस्थिकानां समुदघातानामारम्भे जघन्यतः उत्कर्षतो वा यावामाणं क्षेत्रमात्मविश्विष्टः पुदलैर्यथायोगमौदारिकादिशरीराधन्तर्गतैरापूरितं भवति तावत्नमाणमावेदित, सम्प्रति केवलिसमुद्घातविधौ पचाखरूपैः पदावतप्रमाषख क्षेत्रसापूरणमुपजायते तथाखरूपैः पुगलैस्तावामा-1 णस क्षेत्रस्यापूरणमनिधित्सुराह
अणमारस्स भो!भावियप्पणो केवलिसमुग्धातेणं समोहयस्स जे चरमा निञ्जरापोग्गला सुहमा ण ते पोग्गला पं०१ समभाउसो, सबलोगंपियण ते फसित्ताणं चिति ,हंता! गो! अणगारस्स भावियप्पणो केवलिसमुग्धाएणं समोहपस्स जेपरमा निजरापोग्गला सुहुमा ते पोग्गला पं० समणाउसो, सबलोगंपिय गं फुसित्ताणं चिट्ठति । छउ
BASAN
dain Education International
For Personal & Private Use Only
www.jainelibrary.org