________________
toerceicesekeeseaesesearceloelacoerce
कयरेशहितो अप्पा वा ४ ?, गो० ! सव्वत्थोवा नेरइया लोभसमुग्याएणं समोहया मायास० स० संखेज. माणस० स० संखे० कोहस० संखे० असमोहया संखे०, असुरकुमाराणं पुच्छा, गो० ! सबत्थोवा असुरकुमाराणं कोहस० समो० माणसमुग्धाएणं स० संखे० मायास० स० सं० लोभस० समो० संखे० असमोहया संखेजगुणा, एवं सबदेवा जाव वेमाणिया, पुढविकाइयाणं पुच्छा, गो० ! सबत्थोवा पुढविकाइया माणसमुग्धाएणं समोहया कोहसमु० स० विसे. मायासमु० स० विसे० लोभस० स० विसे० असमो० संखे, एवं जाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा जीवा, णवरं माणसमु० स० असं० (सूत्रं ३४०) . 'एएसि ण'मित्यादि, एतेषां भदन्त ! जीवानां क्रोधसमुद्घातेन मानसमुद्घातेन मायासमुद्घातेन लोभसमुद्घातेन च समवहतानां 'अकषायेणे ति कषायव्यतिरेकेण शेषेण समुद्घातेन समवहतानामसमवहतानां च कतरे कतरेभ्यः अल्पा वा बहवो वा 'अर्थवशाद्विभक्तिपरिणाम'इति न्यायात् पञ्चम्याः स्थाने तृतीयापरिणामनात्तु कतरैः कतरैस्तुल्या वा, तथा कतरेभ्यो विशेषाधिकाः, एवं गौतमेन पृष्टे भगवानाह-गौतम ! सर्वस्तोका जीवा अकषायसमुद्घातेन-कषायव्यतिरिक्तेन शेषवेदनादिसमुद्घातपट्केन समवहताः,कषायव्यतिरिक्तसमुद्घातसमुद्धता हि क्वचित् कदाचित् केचिदेव प्रतिनियता लभ्यन्ते, ते चोत्कर्षपदेऽपि कपायसमुद्घातसमवहतापेक्षया अनन्तभागे वर्तन्ते, ततः स्तोकाः, तेभ्यो मानसमुद्घातसमवहता अनन्तगुणाः, अनन्तानां वनस्पतिजीवानां पूर्वभवसं
Join Education
For Personal & Private Use Only
I
N
.jainelibrary.org