________________
प्रज्ञापनायाः मलय० वृत्ती.
॥५८८॥
एवं-नैरयिकगतेनाभिलापप्रकारेण चतुर्विंशत्या चतुर्विंशतिदण्डकसूत्रैर्निरन्तरं तावद्वक्तव्यं यावद्वैमानिकस्य वैमानि
३६ समुकत्वे-वैमानिकविषयं सूत्रं, तचैवं-'वेमाणियाणं भंते ! वेमाणियत्ते केवइया कोहसमुग्घाया अतीता ?,
गोदघातपदे अणंता, केवइया पुरेक्खडा ?, गो० ! अणंता' भावना प्राग्वत् , यथा च क्रोधसमुद्घाताः सर्वेषु जीवेषु खस्थाने क्रोधादिपरस्थाने चातीताः पुरस्कृताश्चानन्तत्वेनाभिहिताः तथा मानादिसमुद्घाता अपि वाच्याः, तथा चाह-'एव'मि- समुद्धातात्यादि, एवं-क्रोधसमुद्घातगतेन प्रकारेण चत्वारोऽपि समुद्घाताः सर्वत्रापि स्वस्थानपरस्थानेषु वाच्याः, यावलोभ- द्यल्पबहुत्वं समुद्घातो वैमानिकत्वविषय उक्तो भवति, स चैवं-'वेमाणियाणं भंते ! वेमाणियत्ते केवइया लोभसमुग्घाया
सू.३४० अतीता ?, गो० ! अणंता, केवइया पुरेक्खडा?, गो.! अणंता' सुगमं । तदेवं नैरयिकादिबहुत्वविषया अपि क्रोधादिसमुद्घाताः प्रत्येकं चतुर्विशत्या चतुर्विंशतिदण्डकसूत्रश्चिन्तिताः,सम्प्रति क्रोधादिसमुद्घातैः शेषसमुद्घातैश्च समवहतानामसमवहतानां च परस्परमल्पबहुत्वमभिधित्सुः प्रथमतः सामान्यतो जीवविषयं तावदाह
एतेसि णं भंते ! जीवाणं कोहसमुग्धातेणं माणसमुग्घातेणं मायासमुग्यातेणं लोभसमुग्घातेण य समोहयाणं अकसायसमुग्यातेणं समोहयाणं असमोहयाण य कयरे२हिंतो अप्पा वा ४ ?, गो० ! सव्वत्थोवा जीवा अकसायसमुग्घाएणं समो, ॥५८८॥ माणसमुग्धाएणं समोहया अणंत०, कोहस० समो० विसेसाहिया मायासमुन्धाएणं स० विसे० लोभसमु० स० वि० असमोहया संखेज्जगुणा, एतेसि णं भंते ! नेरइयाणं कोहस० माणस० मायास० लोभस० समोहयाणं असभोहयाण य
eesecaceesentatik
Jain Education International
For Personal & Private Use Only
worw.jainelibrary.org