________________
प्रज्ञापनायाः मल- यावृत्ती.
॥५७१॥
ततो नैरयिकाणां वायुकायिकानां च वैक्रियसमुद्घातसम्भवादुपपद्यन्ते तैजससमुद्घातसमुद्धतेभ्यो वैक्रियसमुद्घातेन ।
३६ समुसमुद्धताः असङ्ख्येयगुणाः, तेभ्योऽपि मारणान्तिकसमुद्घातेन समुद्धता अनन्तगुणाः, कथं ?, उच्यते, इह निगोद-R
द्घातपदं जीवानामनन्तानामसङ्ख्येयो भागः सदा विग्रहगतौ वर्तमानः प्राप्यते, ते च प्रायो मारणान्तिकसमुद्घातसमुद्धता
समुद्धाताइति पूर्वेभ्योऽनन्तगुणाः, तेभ्योऽपि कषायसमुद्घातसमुद्धता असङ्ख्येयगुणाः,निगोदजीवानामेवानन्तानां विग्रहग
| नामल्पबत्यापन्नेभ्योऽसङ्ख्येयगुणानां कषायसमुद्घातसमुद्घतानां सदा प्राप्यमाणत्वात् , तेभ्योऽपि वेदनासमुद्घातेन समुद्धता
हुत्वं सू. विशेषाधिकाः,तेषामेव निगोदजीवानामनन्तानां कषायसमुद्घातसमुद्धतेभ्यो मना विशेषाधिकानां सदा वेदनासमु- ३३७-३३८ द्घातेन समुद्धततयाऽवाप्यमानत्वात् ,तेभ्योऽपि एकेनापि समुद्घातेनासमुद्धता असङ्ख्येयगुणाः,वेदनाकषायमरणसमुद्घातसमुद्धतेभ्यो निगोदजीवानामेवासङ्ख्येयगुणानामसमवहतानां सदा लभ्यमानत्वात् ।सम्प्रत्येतदेवाल्पबहुत्वं जीवविशेषेषु नैरयिकादिषु चतुर्विंशतिदण्डकक्रमेण यथायोगं चिचिन्तयिषुराह-'नेरइयाण'मित्यादि प्रश्नसूत्रं, भगवानाह-सर्वस्तोका नैरयिका मारणान्तिकसमुद्घातेन समुद्धताः, मारणान्तिको हि समुद्घातो मरणकाले भवति, मरणं च शेषजीवन्नारकराश्यपेक्षयाऽतिस्तोकानां, न च सर्वेषां म्रियमाणानामविशेषेण मारणान्तिकसमुद्घातः, किन्तु कतिपयानां, 'समोहयावि मरंति असमोहयावि मरंतीति वचनात् , अतः सर्वस्तोका मारणान्तिकसमुद्घात
॥५७९॥ समुद्धताः, तेभ्योऽपि वैक्रियसमुद्घातेन समुद्धताः असङ्ख्येयगुणाः, सप्तखपि पृथिवीषु प्रत्येकं बहूनां परस्परवेदनो
Jan Education
For Personal & Private Use Only
lainelibrary.org