________________
प्रज्ञापनाया: मलयवृत्ती.
93029
३६ समुद्घातपदं समुद्धातानामल्पब| हुत्वं सू. |३३७-३३८
॥५७८॥
हया असंखेज्जगुणा । बेइंदियाणं भंते ! वेदणासमुग्धाएणं कसायस० मारणंतियस० समोहयाणं असमोहयाण य कतरे२ हितो अप्पा वा ४१, गो० ! सत्वत्थोवा बेईदिया मारणंतियसमुग्याएणं समोहया वेदणासमुग्धातेणं समोहया असंखे० कसायस. समो० असंखे० असमोहया संखे०, एवं जाव चउरिंदिया । पंचिंदियतिरिक्खजोणियाणं भंते ! वेदणास. समो० कसायसमुग्घातेणं मारणंतियस० वेउब्वियस० तेयासमु० समोहयाणं असंमोहयाण य कतरेरहिंतो अप्पा वा ४ १, गो! सवत्थोवा पंचिंदियतिरि० तेयासमु० समोहया वेउ० समु० समो० असं० मारणंतियस० समो० असं० वेदणास० समो० असं० कसायस० समो० संखे० असमवहता संखे० । मणुस्साणं भंते ! वेदणासमुग्धातेणं समोहयाणं कसायसमु० मारणंतियस० वेउवियस० तेयगस० आहारगसमुग्धाएणं केवलिस० समोहयाणं असमोहयाण य कयरे २हिंतो अप्पा वा ४१, गो०! सवत्थोवा मणुस्सा आहारगस० समोहया केवलिस० स० संखे० तेयगस० समो० संखे० वेउवियस० समो० संखे० मारणंतियस० समो० असं० वेदणास० स० असं० कसायस० स० संखे० असमोहया असं०।. वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं (सूत्रं ३३८)
'एएसि ण'मित्यादि, एतेषां-यथायोगं प्राक् समवहतासमवहतत्वेन निरूपितानां भदन्त ! सामान्यतो जीवानां वेदनासमुद्घातेन यावत् केवलिसमुद्घातेन समवहतानामसमवहतानां च मध्ये कतरे कतरेभ्योऽल्पाः कतरे कतरेभ्यो बहुका:-सक्येयासक्वेयादिगुणतया प्रभूताः कतरे कतरेस्तुल्याः-समसङ्ख्याकाः, अत्रार्थे सूत्रे विभक्तिपरिणामः खयं योजनीयः, कतरे कतरेभ्यो विशेषाधिका:-मनागधिकाः,वाशब्दाः सर्वेऽपि विकल्पार्थाः, भगवानाह-गौतम!
3892028883
॥५७८॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org