________________
ति तेन तेन समुद्घातेन यावत् केवलिसमुद्घातेन समुद्घतानामसमुद्घतानां च परस्परमल्पबहुत्वमभिधित्सुराह
एतेसि णं भंते ! जीवाणं वेदणासमुग्धातेणं कसायस० मारणंतिय० वेउवियस० तेयस. आहारगस० केवलिस० समोहयाणं असमोहयाण य कयरेशहितो अ० ब० तु० वि० १, गो०! सव्वत्थोवा जीवा आहारगसमुग्धाएणं समोहया केवलिसमुग्घाएणं संमोहता संखे० तेयगसमुग्धाएणं समोहया असं० वेउव्वियसमुग्धाएणं समो० असं० मारणंतियसमु० समो० अणंतगुणा कसायस० स० असं० वेदणास विसेसाहिया असंमोहया असंखिजगुणा (सूत्रं ३३७) एतेसिणं भंते ! नेरइयाणं वेदणासमुग्धाएणं कसायस. मारणंतियस० वेउवियस० समोहयाणं असमोहयाण य कतरेशहितो अप्पा वा ४, गो० ! सवत्थोवा नेरइया मारणंतियसमुग्यातेणं समोहया वेउब्वियसमुग्धातेणं समोहया असं० कसायसमुग्याएणं समोहता संखे० वेदणासमुग्धा० समो० संखे० असमोहया० संखे। एतेसि णं भंते ! असुरकुमाराणं वेदणासमुग्धातेणं कसायस० मारणंतियस० वेउवियस० तेयगस० समोहताणं असमोहताण य कयरेशहितो अप्पा वा ४१, गो! सवत्थोवा असुरकुमारा तेयगसमुग्धाएणं समोहया मारणंतियस० स० असं० वेदणास० स० असं० कसायसमु० स० सं० वेउब्वियसमु० स० संखे० असमोहया असंखेजगुणा एवं जाव थणियकुमारा । एएसि णं भंते ! पुढविकाइयाणं वेदणास० ३१, गो० ! सव्वत्थोवा पुढविकाइया मारणंतियसमुग्घाएणं समोहया कसायसमुग्धाएणं समोहया सं० वेदणासमु० स० विसेसाहिया असमोहया असं०, एवं जाव वणस्सइकाइया, णवरं सबत्थोवा वाउक्काइया वेउब्वियसमुग्धा. एणं समोहया मारणंतियसमु० समो० असंखेजगुणा कसायसमुग्धा० स०सं० वेदणास० स० विसेसाहिया असमो
Jain म.९७N
For Personal & Private Use Only
R
hinelibrary.ora