SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- या: मलय. वृत्ती. ॥५७७॥ ताः सू. eeeeeeeeeeeeee यानां नारकाणां मुक्तिपदगमनयोग्यत्वात् , ततः पुरस्कृता असङ्ख्येया इत्युक्तं, 'एव'मित्यादि, यथा नैरयिकाणां ३६ समु. केवलिसमुद्घातचिन्ता कृता एवमसुरकुमारादीनामपि कर्त्तव्या, सा च तावत् यावत् वैमानिकानां, अत्रैव विशे- द्घातपदं षमाह-'नवर'मित्यादि, नवरं वनस्पतिकायिकानां मनुष्यत्वावस्थाचिन्तायामतीताः प्रतिषेद्धव्याः, कृतकेवलिसमु नारकाघातानां संसाराभावात्, पुरस्कृतास्त्वनन्ता वाच्याः, प्रश्नसमयभाविनां वनस्पतिकायिकानां मध्ये बहूनामन-18 दीनां नान्तानां वनस्पतिकायिकानां वनस्पतिकायादुद्धृत्यानन्तर्येण पारम्पर्येण वा कृतकेवलिसमुद्घातानां सेत्स्यमानत्वात् , रकत्वादौ समुद्घामनुष्याणां मनुष्यत्वावस्थाचिन्तायामतीताः कदाचित्सन्ति कदाचिन्न सन्ति, कृतकेवलिसमुद्घातानां सिद्धत्वभावादन्येषां चाद्यापि केवलिसमुद्घाताप्रतिपत्तेः, यदापि सन्ति तदाऽपि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः शत-18| ३३६ थक्त्वं, पुरस्कृताः स्यात्सङ्ख्येयाः स्यादसङ्ख्येयाः, प्रश्नसमयभाविनां मनुष्याणां मध्ये कदाचित्सङ्ख्येयानां कदाचिद-12 सङ्ख्येयानां यथायोगमानन्तर्येण पारम्पर्येण कृतकेवलिसमुद्घातानां सेत्स्यमानत्वात् , सूत्रसर्वसङ्ख्यामाह-एवमुक्तेन | प्रकारेण एते केवलिसमुद्घातविषयाश्चतुर्विशतिश्चतुर्विशतिदण्डकाः ते च सर्वेऽपि पृच्छायां-पृच्छापुरस्सरं भणितव्याः कियहूरं यावदित्याह-वैमानिकानां वैमानिकत्वविषयं सूत्रं, तच्चेदं-'वेमाणियाणं भंते ! वेमाणियत्ते केवइया केव ॥५७७॥ लिसमुग्घाया अतीता ?, गो! नत्थि, के. पु०१, गो० ! नत्थि' इति ॥ बदेवमुक्ता नैरयिकादिषु वैमानिकपर्यवसानेष्वेकत्वविशिष्टेषु बहुत्वविशिष्टेषु च भूतभाविवेदनादिसमुद्घातसम्भवासम्भवपुरस्सरं सङ्ख्याप्रमाणप्ररूपणा, सम्प्र Jain Education ILIWA For Personal & Private Use Only A mainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy