SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना या मल य० वृत्तौ . ॥५७४ ॥ स्थाने सङ्ख्येयादयो वक्तव्याः, वायुकायिकतिर्यक्रपञ्चेन्द्रियमनुष्येषु तु परस्परं स्वस्थाने परस्थाने वा एकोत्तरिकाः, शेषं तथैव, एवमेतान्यपि चतुर्विंशतिश्चतुर्विंशतिदण्डकसूत्राणि भवन्ति, तथा चाह - 'एवमेते चउवीसं चउवीसगा | दंडगा भाणितचा' एवं - उपदर्शितेन प्रकारेण अत्रापि — वैक्रियसमुद्घातविषयेऽपि चतुर्विंशतिः - चतुर्विंशतिसङ्ख्याः 'चउवीसा' इति चतुर्विंशतिः - चतुर्विंशतिस्थानपरिमाणा दंडका - दण्डकसूत्राणि भणितव्याः । सम्प्रति तैजससमुद्घातमतिदेशत आह- 'तेयगेत्यादि, तैजससमुद्घातो यथा मारणान्तिकसमुद्घातस्तथा वक्तव्यः, किमुक्तं भवति : - स्वस्थाने परस्थाने च एकोत्तरिकया स वक्तव्य इति, नवरं यस्य नास्ति न सम्भवति तैजससमुद्घातस्तस्य न वक्तव्यः, तत्र नैरयिकपृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियेषु न सम्भवतीति न वक्तव्यः, शेषेषु तु वक्तव्यः, स चैवम्' एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया तेउसमुग्धाया अतीता ?, गो० 1 नत्थि, केवइया पुरेक्खडा १, गो० ! नत्थि, एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केवइया तेयगसमुग्धाया अतीता ?, गो० ! अणंता, केवइया पुरेक्खडा १, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जहन्नेणं एको वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा असंखेजा वा अनंता वा' इत्यादि सूत्रोक्तं विशेषमुपजीव्य स्वयं परिभावनीयं, अत्रापि सूत्रसङ्ख्या- माह - 'एव' मित्यादि, एवं - मारणान्तिकसमुद्घातगतेन क्वचित् सर्वथा निषेधरूपेण च प्रकारेण एतेऽपि - तैजससमुद्घातगता अपि चतुर्विंशतिः चतुर्विंशतिका - दण्डका भणितव्याः । सम्प्रत्याहारकसमुद्घातं चिन्तयन्नाह - ' एगमे - Jain Education International For Personal & Private Use Only ३६ समु द्घातपदे नारकादेनारकत्वा दौ मारणा न्तिकाद्याः सू. ३३५ ॥५७४॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy