________________
प्रज्ञापना
या मल
य० वृत्तौ .
॥५७४ ॥
स्थाने सङ्ख्येयादयो वक्तव्याः, वायुकायिकतिर्यक्रपञ्चेन्द्रियमनुष्येषु तु परस्परं स्वस्थाने परस्थाने वा एकोत्तरिकाः, शेषं तथैव, एवमेतान्यपि चतुर्विंशतिश्चतुर्विंशतिदण्डकसूत्राणि भवन्ति, तथा चाह - 'एवमेते चउवीसं चउवीसगा | दंडगा भाणितचा' एवं - उपदर्शितेन प्रकारेण अत्रापि — वैक्रियसमुद्घातविषयेऽपि चतुर्विंशतिः - चतुर्विंशतिसङ्ख्याः 'चउवीसा' इति चतुर्विंशतिः - चतुर्विंशतिस्थानपरिमाणा दंडका - दण्डकसूत्राणि भणितव्याः । सम्प्रति तैजससमुद्घातमतिदेशत आह- 'तेयगेत्यादि, तैजससमुद्घातो यथा मारणान्तिकसमुद्घातस्तथा वक्तव्यः, किमुक्तं भवति : - स्वस्थाने परस्थाने च एकोत्तरिकया स वक्तव्य इति, नवरं यस्य नास्ति न सम्भवति तैजससमुद्घातस्तस्य न वक्तव्यः, तत्र नैरयिकपृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियेषु न सम्भवतीति न वक्तव्यः, शेषेषु तु वक्तव्यः, स चैवम्' एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया तेउसमुग्धाया अतीता ?, गो० 1 नत्थि, केवइया पुरेक्खडा १, गो० ! नत्थि, एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केवइया तेयगसमुग्धाया अतीता ?, गो० ! अणंता, केवइया पुरेक्खडा १, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जहन्नेणं एको वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा असंखेजा वा अनंता वा' इत्यादि सूत्रोक्तं विशेषमुपजीव्य स्वयं परिभावनीयं, अत्रापि सूत्रसङ्ख्या- माह - 'एव' मित्यादि, एवं - मारणान्तिकसमुद्घातगतेन क्वचित् सर्वथा निषेधरूपेण च प्रकारेण एतेऽपि - तैजससमुद्घातगता अपि चतुर्विंशतिः चतुर्विंशतिका - दण्डका भणितव्याः । सम्प्रत्याहारकसमुद्घातं चिन्तयन्नाह - ' एगमे -
Jain Education International
For Personal & Private Use Only
३६ समु
द्घातपदे नारकादेनारकत्वा
दौ मारणा
न्तिकाद्याः
सू. ३३५
॥५७४॥
www.jainelibrary.org