________________
Jain Education In
चैवं - ' एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया वेउधियसमुग्धाया अतीता १, गो ! अणंता, केवइया पुरेक्खडा १, गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्स अत्थि जहणणेणं एक्को वा दो वा तिष्णि वा उक्कोसेणं सिय संखेज्जा वा सिय असंखेजा वा सिय अनंता वा । एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केवइया वेउचियसमुग्धाया अतीता ?, गो० ! अणंता, केवइया पुरेक्खडा १, गो० ! कस्सह अस्थि कस्सइ नत्थि, जस्सत्थि सिय संखिजा सिय असंखिजा सिय अनंता वा, एवं नेरइयस्स जाव थणियकुमारते । एगमेगस्स णं भंते ! नेरइयस्स पुढविकाइयत्ते केवइया वेउचियसमुग्धाया अतीता १, गो० ! नत्थि, केवइया पुरेक्खडा १, गो० ! नत्थि, एवं जाव तेउकाइयत्ते, एगमेगस्स णं भंते ! नेरइयस्स वाउकाइयत्ते केवइया वेउच्चियसमुग्धाया अतीता ?, गो० ! अनंता, केवइया पुरेक्खडा ?, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जहण्णेणं एको वा दो वा तिष्णि वा उक्को० संखेज्जा वा असं० अनंता वा, वणस्सइकाइयत्ते जाव चउरिंदियत्ते जहा पुढविकाइयत्ते, तिरिक्खपंचिंदियत्ते मणुसत्ते जहा वाउकाइयत्ते, वाणमंतरजोइसियवेमाणियत्तेसु जहा असुरकुमारत्ते' इह यत्र वैक्रियसमुदूधातसम्भवस्तत्र भावना कषायसमुद्घातवद् भावनीया, अन्यत्र तु प्रतिषेधः सुप्रतीतो, वैक्रियलब्धिरेवासम्भवात्, यथा च नैरयिकस्य चतुर्विंशतिदण्डकक्रमेण सूत्रमुपदर्शितमेव मसुरकुमारादीनामपि चतुर्विंशतिदण्डकक्रमेण प्रत्येकं सूत्रमवगन्तव्यं, नवरमसुरकुमारादिषु स्तनितकुमारपर्यवसानेषु व्यन्तरादिषु च परस्परं खस्थाने एकोत्तरिका पर
For Personal & Private Use Only
inelibrary.org