SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलय.वृत्ती. यतकालभावित्वात् , स जघन्येनान्तर्मुहूर्त, परतो मिथ्यात्वगमनेन ज्ञानपरिणामापगमात् , उत्कर्षतः षट्षष्टिसाग- १८ कायरोपमाणि सातिरेकाणि यावत्, तानि सम्यग्दृष्टेरिव भावनीयानि, सम्यग्दृष्टरेव ज्ञानित्वात् , आभिनिवोधिकज्ञानि- स्थितिपदं सूत्रे 'एवं चेव'त्ति यथा सामान्यतो ज्ञानी सादिसपर्यवसितो जघन्यत उत्कर्षतश्चोक्तस्तथाऽऽभिनिवोधिकज्ञान्यपि वक्तव्यः, स चैवं–'जह. अंतो• उक्को० छावट्ठी सागरोवमाइं सातिरेगाई' एवं श्रुतज्ञान्यपि, अवधिज्ञान्यप्येवं, नवरं स जघन्यत एकं समयं वक्तव्यः, कथमेकसमयताऽवधिज्ञानस्येति चेत् ?, उच्यते, इह तिर्यक्रपञ्चेन्द्रियो मनु-18 प्यो देवो वा विभङ्गज्ञानी सन् सम्यक्त्वं प्रतिपद्यते, तस्य च सम्यक्त्वप्रतिपत्तिसमये एव सम्यक्त्वभावतो विमङ्गज्ञानमवधिज्ञानं जातं, तच यदा देवस्य च्यवनेन मरणेनान्यस्यान्यथा वाऽनन्तरसमये प्रतिपतति तदा भवत्यवधिज्ञानस्यैकसमयता, उत्कर्षतः सातिरेकाणि षट्षष्टिं सागरोपमाणि यावत् , तानि चाप्रतिपतितावधिज्ञानस्य वारद्वयं ॥ विजयादिषु गमनेन वारत्रयमच्युतदेवलोकगमनेन वा वेदितव्यानि, मनःपर्यवज्ञानिन एकसमयता संयतस्याप्रमताद्धायां वर्तमानस्य मनःपर्यायज्ञानमुत्पाद्यानन्तरसमये कालं कुर्वतो भावनीया, उत्कर्षतो देशोना पूर्वकोटी, तत ऊर्दू संयमाभावेन मनःपर्यवज्ञानस्याप्यभावात् , केवलज्ञानी साद्यसपर्यवसितः, प्रतिपाताभावात् । अज्ञानी त्रिविधः, ४॥३८॥ तद्यथा-अनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च. तत्र यस्य कदाचनापि ज्ञानलाभो न भावी सोऽ-15 नाद्यपर्यवसितो, यस्तु ज्ञानमासादयिष्यति सोऽनादिसपर्यवसितः, यः पुननिमासाद्य भूयो मिथ्यात्वगमनेनाज्ञानि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy