________________
वा अन्तर्मुहूर्त्त, परतोऽवश्यं तत्परिणामविध्वंसात्, तथा जीवस्वाभाव्यात् । गतं सम्यक्त्वद्वारमिदानीं ज्ञानद्वारं, तत्रेदमादिसूत्रम् -
गाणी णं भंते ! णाणित्ति काल०, गो० ! णाणी दुविधे पं० तं० – सातीते वा अपजवसिते साइए वा सपञ्जवसिते, तत्थ णं जे से सादीए सपज्जवसिते से जहण्णेणं अंतो० उक्को० छावट्ठि सागरोवमाई साइरेगाई, आभिनिवोहियणाणी णं पुच्छा, गो० ! एवं चैव, एवं सुयणाणीवि, ओहिनाणीवि एवं चेव, नवरं जहण्णेणं एगं समयं, मणपजवणाणी णं भंते ! [ पुच्छा ] मणपजवणाणित्ति कालतो०, गो० ! जह० एगं समयं उक्को० देभ्रूणा पुवकोडी, केवलणाणी णं पुच्छा, गो० ! सातिए अपञ्जवसिते । अण्णाणी मतिअण्णाणी सुतअण्णाणी पुच्छा, गो० ! अण्णाणी महअण्णाणी सुयअण्णाणी तिविधे पं० तं० – अाइए वा अपजवसिए अणादीए वा सपज्जवसिते सादीए वा सपज्जवसिते, तत्थ णं जे से सादीए सपज्जवसिते से जह० अंतो० उक्को० अणतं कालं, अनंताओ उस्सप्पिणिओसप्पिणीओ कालतो खेत्तओ अवड्डपोग्गलपरियां देणं, विभंगणाणी णं भंते ! पुच्छा, गो० ! जहण्णेणं एवं समयं उक्कोसेणं तेत्तीसं सागरोवमाई देसूणाते पुचकोडीते अन्भहिताई । दारं १० ॥ ( सूत्रं २४१ )
'नाणी णं भंते' इत्यादि, ज्ञानमस्यास्तीति 'अतोऽनेकखरा' दितीन् स द्विधा साद्यपर्यवसितः सादिसपर्यवसितश्च, तत्र केवलज्ञानापेक्षया साद्य पर्यवसितः, प्रतिपाताभावात् शेषज्ञानापेक्षया सादिसर्पयवसितः, शेषज्ञानानां प्रतिनि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org